SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम्। तदेवं पूर्वाध्यायमारभ्य बयोविंशतितत्त्वानामुत्पत्तिमुक्का तस्माच्छरोरहयोतपत्तिमाह। तस्माच्छरीरस्य ॥२॥ तस्मात् त्रयोविंशतितत्त्वात् स्थूलसूक्ष्म शरीरदयस्यारम्भ इत्यथः ॥२॥ सम्प्रति त्रयोविंशतितत्त्वे संसारान्यथानुपपत्तिं प्रमाणयति। तहोजात् संहतिः ॥ ३ ॥ तस्य शरीरस्य वीजात् बयोविंशतितत्त्वरूपात् सूक्ष्मातो: पुरुषस्य संमृतिगंतागते भवतः कूटस्थस्य विभुतया खतो गत्याद्यसम्भवादित्यर्थः । त्रयोविंशतितत्वेऽवस्थितो हि पुरुषस्तेनैवोपाधिना पूर्व कृतकर्मभोगाथै देहाट् देहं संसरति । मानसं मनसैवायमुपभुङक्ते शुभाशुभम् । वाचा वाचा कृतं कर्म कायेनैव तु कायिकम् ॥ इत्यादिस्मृतिभिः पूर्वसर्गीयकरणैरेवोत्सर्गतः सर्गान्तरेषपभोगसिद्धेः । अतएव ब्रह्मसूत्रमुपसंहरति सम्परिष्वक्त इति संमृतेरवधिमप्याह। आविवेकाच्च प्रवर्तनमविशेषाणाम् ॥४॥ ईश्वरानीश्वरत्वादिविशेषरहितानां सर्वेषामेव पुंसां विवे. कपर्यन्तमेव प्रवत्तनं संमृतिरावश्यको विवेकोत्तरं च न सत्यर्थः ॥ ४॥ तत्व हेतुमाह उपभोगादितरस्य ॥५॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy