SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः। ५ प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥ गुणसाम्यात् ततस्तस्मात्। क्षेत्रज्ञाधिष्ठितान्मुने ।। गुणव्यञ्जनसम्भूतिः सर्गकाले हिजोत्तम ! ॥ इत्यादिक्षेत्रज्ञाधिष्ठानं चासमाप्तपुरुषार्थस्य संयोगमात्र गुणव्यञ्जनं महत्तत्वं कारणतया त्रिगुणात्मप्रधान व्यञ्जकत्वादिति। तदेवमचाक्षुषाणामनुमानेन सिद्विरुक्ता ॥ ६६ ॥ __ इदानीं सर्वकारणत्वोपपत्तये प्रतिनित्यत्वमुपपाद्यते पुरुषकौटस्थ्यसिद्धार्थम् । मूले मूलाभावादमूलं मूलम् ॥ ६७॥ त्रयोविंशतितत्त्वानां मूलमुपादानं प्रधानं मूलशून्यम् । अनवस्थापत्त्या तत्र मूलान्तरासम्भवादित्यर्थः ॥ ६ ॥ ननु । तस्मादव्यक्तमुत्पत्रं त्रिगुणं हिजसत्तम ! । इत्यादिना प्रधानस्यापि पुरुषादुत्पत्ति श्रवणात् पुरुष एव प्रकृतमूलं भवतु पुरुषस्य नित्यतया च नानवस्थाविद्याहारकतया च न पुरुषकौटस्थ्यहानिः । तथा च स्मर्यते । तस्मादज्ञानमूलोऽयं संसारः पुरुषस्य हि। इति। इत्याशझ्याह। पारम्पर्येऽप्येकन परिनिष्ठेति संज्ञामात्रम् ___ अविद्यादिहारण परम्परया पुरुषस्य जगन्मूलकारणत्वे. ऽप्येकस्मिवविद्यादौ यत्र कुत्रचित्रित्य द्वार परम्परायाः पर्यवसानं भविष्यति पुरुषस्थापरिणामित्वात् । अतो यत्र पयंवसानं सैव नित्या प्रकृतिः। प्रततिरिह मूलकारणस्य संज्ञा मानमित्यर्थः ॥ ६८ ॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy