________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
कृतभोगापवर्गात पुरुषादात्मविमोक्षण मिति। ननु भृत्य तुल्या चेत् प्रकृतिस्तहि कथं स्वामिनो दुःखार्थमपि प्रवर्तत इति
चेन्न। सुखार्थप्रवृत्त्य व नान्तरीय कदुःखमम्भवाद्दष्टभृत्यतुल्यत्वाति ॥ ५८॥
ननु प्रधानस्याचेतनस्य स्वतः स्रष्टत्वमेव नोपपद्यते रथादः परप्रयत्न नैव प्रत्तिदर्शनादिति तबाह । अचेतनत्वेऽपि चौरवच्चेष्टितं प्रधानस्य ॥५॥
यथा क्षौरं पुरुषप्रयत्ननरपेक्ष्येण स्वयमेव दधिरूपेण परि. ण मते । एवमचेतनत्वेऽपि परप्रयत्न विनापि महदादिरूपपरिणामः प्रधानस्य भवतीत्यर्थः । धेनुवहत्मायेत्यनेन सूत्र णास्य न पौनरुक्त्यम् । तत्र। करणप्रवृत्तेरव विचारितत्वात्। धेननां चैतनत्वाचेति ॥ ५८ ॥ दृष्टान्तान्तरप्रदर्शनपूर्वकमुक्तार्थ हेतुमाह।
कर्मवदृष्टेवा कालादेः ॥६॥ कालादेः कमवहा स्वतः प्रधानस्य चेष्टितं सिध्यति दृष्टत्वात् । अथैको गच्छति ऋतुरितरच प्रवर्तत इत्यादिरूपं कालादिकर्म खत एव भवत्येवं प्रधानस्यापि चेष्टा स्यात् कल्पनाया दृष्टानुसारित्वादित्यर्थः ॥ ६ ॥
ननु तथापि ममदं भोगादिसाधनमिति प्रतिसन्धानाभावान्म ढ़ायाः प्रकृतः कदाचित् प्रत्तिरपि न स्यादिपरोता च प्रहत्तिः स्यात् तनाह। खभावाच्चेष्टितमनभिसन्धानाइत्यवत् ॥६॥
यथा प्रकृष्टभृत्यस्य स्वभावात् संस्कारादेव प्रतिनियतावश्यकी च स्वामिसेवा प्रवर्तते न तु स्वभोगाभिप्रायेण तथैव प्रकृतेश्च ष्टितं संस्कारादेवेत्यर्थः । ६१ ॥
For Private And Personal Use Only