SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम् । कृतभोगापवर्गात पुरुषादात्मविमोक्षण मिति। ननु भृत्य तुल्या चेत् प्रकृतिस्तहि कथं स्वामिनो दुःखार्थमपि प्रवर्तत इति चेन्न। सुखार्थप्रवृत्त्य व नान्तरीय कदुःखमम्भवाद्दष्टभृत्यतुल्यत्वाति ॥ ५८॥ ननु प्रधानस्याचेतनस्य स्वतः स्रष्टत्वमेव नोपपद्यते रथादः परप्रयत्न नैव प्रत्तिदर्शनादिति तबाह । अचेतनत्वेऽपि चौरवच्चेष्टितं प्रधानस्य ॥५॥ यथा क्षौरं पुरुषप्रयत्ननरपेक्ष्येण स्वयमेव दधिरूपेण परि. ण मते । एवमचेतनत्वेऽपि परप्रयत्न विनापि महदादिरूपपरिणामः प्रधानस्य भवतीत्यर्थः । धेनुवहत्मायेत्यनेन सूत्र णास्य न पौनरुक्त्यम् । तत्र। करणप्रवृत्तेरव विचारितत्वात्। धेननां चैतनत्वाचेति ॥ ५८ ॥ दृष्टान्तान्तरप्रदर्शनपूर्वकमुक्तार्थ हेतुमाह। कर्मवदृष्टेवा कालादेः ॥६॥ कालादेः कमवहा स्वतः प्रधानस्य चेष्टितं सिध्यति दृष्टत्वात् । अथैको गच्छति ऋतुरितरच प्रवर्तत इत्यादिरूपं कालादिकर्म खत एव भवत्येवं प्रधानस्यापि चेष्टा स्यात् कल्पनाया दृष्टानुसारित्वादित्यर्थः ॥ ६ ॥ ननु तथापि ममदं भोगादिसाधनमिति प्रतिसन्धानाभावान्म ढ़ायाः प्रकृतः कदाचित् प्रत्तिरपि न स्यादिपरोता च प्रहत्तिः स्यात् तनाह। खभावाच्चेष्टितमनभिसन्धानाइत्यवत् ॥६॥ यथा प्रकृष्टभृत्यस्य स्वभावात् संस्कारादेव प्रतिनियतावश्यकी च स्वामिसेवा प्रवर्तते न तु स्वभोगाभिप्रायेण तथैव प्रकृतेश्च ष्टितं संस्कारादेवेत्यर्थः । ६१ ॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy