SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हतीयोऽध्यायः। १५५ विवादास्पदत्वादित्यर्थः। सूत्रहयमिदं व्याख्याय पारवश्यमपि प्रतिपादयति स हौति सूत्रेण । स हि परः पुरुषसामान्य मर्वज्ञानशक्तिमत् सर्वक ताशक्तिमच। अयस्कान्तवत् सन्त्रिधिमात्रेण प्रेरकत्वादित्यर्थः । तदा चासमाप्तार्थपुरुषसाबिध्यात् तदर्थमन्ने छानधोनाया अपि प्रकृतेः प्रवृत्तिरावश्य. कोति। नन्वेवमोश्वरप्रतिषेधविरोधस्तवाह। ईदृशेश्वरसिद्धिः सिद्धा। सान्निध्यमावे णेहरस्य सिद्धिस्तु श्रुतिस्मतिषु सर्वसम्मतत्यर्थः । अङ्गष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति। ईशाना भूतभव्यस्य न तता विभुरश्न ते ॥ सृजत च गुणान् सर्वान् क्षेत्र जस्त्वनुपश्यति । गुमान् विक्रियत सानुदासौनवदीश्वरः ॥ इत्यादिश्रुतिस्मृतमश्चैतादृशश्वर प्रमाणमिति ॥ ५७ ॥ हितीयाध्यायादारभ्य तावत्माय्यन्तं सूत्रब्ध है: प्रधानसृष्टिः समापिता। इतः परं मोक्षोपपत्त्याचं प्रधानसृष्टे निपुरुषं प्रत्यन्तनिहत्तरत्यन्त लयाख्या वक्तव्या तदुपपत्त्यर्थमादौ प्रधानसृष्टेः प्रयोजनं हितीयाध्यायस्यादिसूत्रे दिमाल णोक्त विस्तरत: प्रतिपादयति । प्रधानष्टिः पराथं खतोऽम्यभोक्तृत्वादुष्ट्रकुडमवहनवत् ॥ ५८॥ . प्रधानस्य स्वत एव सृष्टियद्यपि तथापि परार्थमन्य स्य भोगापवर्गार्थम् । यथोष्ट्रस्य कुङ्गमवहनं स्वाम्यशं कुतोऽभोक्तत्वादचेतनत्व न भीगापवर्गामम्भवादित्यर्थः । ननु विमुक्तमोक्षार्थे स्वाथं वेत्यनेन स्वार्थापि सृष्टिकतो ति चेत् सत्यम् । तथापि पुरुषार्थतां बिना स्वार्थतापि न सिध्यति । खार्थो हि प्रधानस्य For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy