________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः।
१७७
मङ्गलाचरणं यत् कृतं तस्यैतैः प्रमाणैः कर्तव्यतासिद्धिरित्यर्थः । इतिशब्दो हेवन्तराकाहानिरासार्थः ॥ १ ॥
ईखरासिहोरिति यदुक्त तन्नोपपद्यते कर्मफलदारतया तसिद्धेरिति ये पूर्वपक्षिणस्तानिराकरोति।
नेश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः॥२॥
ईखराधिष्ठिते कारणे कर्मफलरूप परिणामस्य निष्पत्तिन युक्ता। यावश्यकेन कर्मणैव फलनिष्पत्तिसम्भवादित्यर्थः ॥२॥ ईश्वरस्य फलदाटत्व न घटतेऽपौत्याह सूत्र: ।
खोपकारादधिष्टानं लोकवत् ॥ ३ ॥ ईश्वराधिष्ठाटत्व खोपकारार्थमेव लोकवदधिष्ठानं स्यादित्यर्थः ॥ ३ ॥ भवत्वोखरस्याप्य पकारः का क्षतिरित्याशङ्याह ।
लौकिकेश्वरवदितरथा ॥ ४ ॥ ईखरस्याप्युपकारखौकार लौकिकेश्वरवदेव सोऽपि संसारौ स्यात्। अपूर्ण कामतया दुःखादिप्रसङ्गादित्यर्थः ॥४॥ तथैव भवत्वित्याशङ्कयाह।
पारिभाषिको वा ॥५॥ संसारसत्त्वेऽपि चेदीश्वरस्तहि सर्गाद्य त्पबपुरुषे परिभापामात्रममाकमिव भवतामपि स्यात्। संसारित्वाप्रतिहतेछत्वयोर्विरोधानित्य खानुपपत्तरित्यर्थः ॥ ५ ॥ ईश्वरस्याधिष्ठाटले बाधकान्तरमाह। न रागाहते तत्सिद्धिः प्रतिनियतकारणत्वात
For Private And Personal Use Only