________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हितीयोऽध्यायः।
वैशेषिकाणामिवास्माकं नायं नियमो यदिन्द्रि यत्तिः क्रमेणैव भवति नैकदेत्याह ।
क्रमशोऽक्रमशश्चेन्द्रियवृत्तिः ॥ ३२ ॥
सुगमम् । जातिसाङ्र्यास्यास्माकमदोषत्वात् सामग्रीसमवधान सत्यनेकैरपोन्द्रियैरेकदैकहत्त्य त्पादने बाधकं नास्तीति भावः। इन्द्रियवृत्तीनां विभागश्च कारिकया व्याख्यातः ।
शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः । वचनादानविहरणोत्सर्गानन्दाच पञ्चानाम् ॥ आलोचनं च पूर्वाचार्याख्यातम् ।
अस्ति धालोचनं ज्ञानं प्रथमं निर्विकल्पकम् । पर पुनस्तथा वस्तुधर्मर्जात्यादिभिस्तथा ॥
इति। परमुत्तरकालौनं च पुनर्वस्तुधर्मेद्रव्यरूपधमैस्तथा जात्यादिभिज्ञानं विकल्पकं तथालोचनाख्य भवतीत्यर्थः । तथा च निर्विकल्प कसविकल्परूपं विविधमप्यन्द्रियकं ज्ञानमालोचनसंमिति लब्धम् । कश्चित् तु निर्विकल्पकं ज्ञानमेवालोचनमिन्द्रियजन्य' च भवति सविकल्पकं तु मनोमानजन्यमिति श्लोकार्थमाह । तन्न। योगभाथे व्यासदेवेविशिष्टज्ञानस्याप्यन्द्रियकत्वस्य व्यवस्थापितत्वात्। इन्द्रियविशिष्टज्ञान बाधकाभावाच्च । स एव सूत्राथमप्येवं व्याचष्टे बाह्येन्द्रियमारभ्य बुद्धिपर्यन्तस्य वृत्तिरुत्सर्गतः क्रमेण भवति कदाचित् तु व्याघ्रादिदर्शनकाले भयविशेषाद्दिालतेव सर्वकरणेष्वेकदैव त्तिर्भवतीत्यर्थ इति। तदप्यसत् । सूत्र इन्द्रियवृत्तीनामेव क्रमिकाक्रमिकत्ववचनात् । न बुद्धाहकारवृत्त्योः प्रसङ्गोऽप्यस्ति । किञ्चैकदाने केन्द्रियहत्तावेव वादिविप्रतिपत्त्या तबि.
For Private And Personal Use Only