SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८६ Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम् । अतोऽङ्गत्वात् केवलस्यात्मनोऽद्वितीयस्य नोपादानत्व' मावि - याहारापि सम्भवति । सङ्गत्व नाविद्यायोगस्य प्रागेव निरस्तत्वात् । प्रत्य कोपादानत्ववदेवो भयोपादानत्वमप्यस ङ्गत्वादेवासम्भवौत्यर्थः । यदि चाविद्या द्रव्यरूपा पुरुषाश्रिता गगने वायुवदिष्यते तदात्माद्वैतहानिः । तथा प्रकृतिरेव सेति सिद्धसाधनं च । तादृशं चाविभागेनाई तमस्माक पौष्टमेव । सदेव सौम्य दमग्र आसीदेकमेवाद्दितीयं ब्रह्मत्यादिश्रुत्यापि चाविभागरूपमेवाइतं प्रतिपाद्यते । न तु तदुद्दितीयमस्ति ततोऽन्यद्दिभक्त यत् पश्येदिति श्रुत्यन्तरात् । तथा चोक्तम् । आसीज्ज्ञानमयोऽप्यर्थं एकमेवाविकल्पितम् । तयोरेकतरो ह्यर्थः प्रकृतिश्वोभयात्मिका ॥ ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते । इति । अविकल्पितम विभक्तम् । तस्माद्वेदान्तानामखरहात्माद्वैतं नार्थः । तथाप्याधुनिका वेदान्तिनोऽव त्यपूर्वपचजातमेव ब्रह्ममीमांसा सिद्धान्ततया कल्पयन्ति । तत् तु ब्रह्मसूत्रानुकत्वेन प्रत्युत तद्विरोधेन चास्माभिस्तत्रैव निराकृतमिति । अत्र च ब्रह्ममीमांसासिद्धान्तो न दूष्यते । श्रपि तु वेदान्तं व्वापाततः सम्भावितोऽर्थं एव निराक्रियत इति स्मार्त्तव्यम् । एवमुत्तरस्तूत ष्वपि ॥ ६५ ॥ प्रकाशस्वरूप आत्म ेति स्वयं सिद्धान्तितं तत्र सत्यं विज्ञानमानन्द ब्रह्मेति श्रुतेरानन्दोऽप्यात्मनः खरूपमिति पूर्वपचं निराकरोति । · नैकस्यानन्दचिद्रूपत्वे द्वयोर्भेदात् ॥ ६६ ॥ एकधर्मिण आनन्दचैतन्योभयरूपत्वं न भवति दुःखज्ञान For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy