SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः । १८५ धर्मसाहित्य धर्मतायां साहित्यम् । सहचार इति यावत् । तथा चोभयोः साध्यसाधनयोरेकतरस्य साधनमात्त्रस्य वा नियतोऽव्यभिचरितो यः सहचारः स व्याप्तिरित्यर्थः । उभयोरिति समव्याप्तिपचे प्रोक्त नियमश्वानुकूलतर्केण ग्राह्य इति न व्याप्तिग्रहासम्भव इति भावः ॥ २८ ॥ व्याप्तिर्वच्यमाणशक्त्यादिरूपं पदार्थान्तरं न भवतीत्याह । न तत्त्वान्तरं वस्तुकल्पनाप्रसक्तः ॥ ३० ॥ नियत साहित्यातिरिक्ता व्याप्तिनं भवति व्याप्तित्वायस्य वस्तुनोऽपि कल्पनाप्रसङ्गात् । अस्माभिस्तु सिद्धवस्तुन एव व्याप्तित्वमाचं क्ल प्तमित्यर्थः ॥ ३० ॥ परमतमाह । निजशक्त्यङ्गवमित्याचार्य्याः ॥ ३१ ॥ अपरे त्वाचार्या व्याप्यस्य स्वशक्तिजन्य शक्तिविशेषरूपं तत्त्वान्तरमेत्र व्याप्तिरित्याहुः । निजयक्तिमात्र तु यावद्द्रव्यस्थायितया न व्याप्तिः । देशान्तरगतस्य धूमस्यापि वकाव्याप्यत्वात् । देशान्तरगमनेन च सा शक्तिर्नाश्यत इति नोक्तलक्षगणऽतिव्याप्तिः । स्वमते तूत्पत्तिकालावच्छिन्नत्व ेन धूमो विशेषणीय इति भावः ॥ ३१ ॥ आधेयशक्तियोग इति पञ्चशिखः ||३२|| बुदयादिषु प्रकृत्यादिव्याप्यताव्यवहारादाधारताशक्तिर्व्यापकताधेयताशक्तिमत्त्वं च व्याप्यत्वमिति पञ्चशिख इत्यर्थः ॥ ३२ ॥ नन्वाधेयशक्तिः किमर्थं कल्पयते व्याप्यस्य वस्तुनः स्वरूपशक्तिरेव व्याप्तिरस्तु तत्राह । न स्वरूपशक्तिर्नियमः पुनर्वादप्रसक्तः ॥ ३३ ॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy