________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
सांख्यदर्शनम्।
स्वरूपशक्तिस्तु नियमो व्याप्तिनं भवति पोनरुत्यप्रसङ्गात्। घटः कलश इतिवद्बुद्धिाप्ये त्यत्राप्यर्थाभेदेनेत्यर्थः। स्वरूपमिति वक्तव्ये शक्तिपदोपादानं व्याप्त व्याप्यधर्मतोपपादनाय
पोनरुत्य स्वयमेव विहगोति ।
विशेषणानर्थक्यप्रसतोः ॥३४॥ पूर्व सूत्र एव व्याख्यातप्रायमिदम् ॥ ३४ ॥ दूषणान्त रमाइ। ___ पल्लवादिष्वनुपपत्तश्च ॥ ३५ ॥ पल्लवादिषु रक्षादिव्याप्य तास्ति खरूपशक्तिमात्रन्तु तस्य लक्षण न सम्भवति। छिन्नपल्लवेऽपि स्वरूपश तरनपायेन तदानौमपि व्याप्यतापत्तेरित्यथ:। आधेय शाक्तस्तु छेदकाले विनष्टेति न तदानों व्याप्तिरािंत भावः ॥ ३५ ॥ ___ ननु किं पञ्चशिखेन निजश त्य द्भवो व्याप्तिरेव नोच्यते ताई धमत्य वयाधेयत्वाभावाहणाव्याप्यतापत्तिरिति तनाह। ___ आधेयशक्तिसिड्डौ निजशक्तियोगः समानन्यायात् ॥ ३६॥
आधेयश ताप्तित्वसिद्धौ निजशक्य नवोऽपि व्याप्तित्व न सिद्ध एव समानन्यायात् । युक्ति साम्यादित्यथ । अननुगमस्तु नानाथ शब्दवन्न दोषाय। एवं खमतऽपि नानाविधसहचारा एव व्याप्तयो बोध्याः । न चैवमप्यनुमितिहेतुत्व व्याप्तीनाम: ननुगमः स्यादिति वाच्यम्। बणारणिमण्यादिवत् काय्यगतबजात्याद्यपपत्तोरति। पञ्चावयवयोगाद्गुणादिसिद्धिरिति यदुक्तं तदुपपादनाय व्याप्तिनिवचनेनानुमानप्रामाण्य बाधक मपास्तम् ॥ ३६॥ .
For Private And Personal Use Only