SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४८ Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम् । एकादशेन्द्रियवधाः सह बुद्धिवधेरशक्तिरुद्दिष्टा । सप्तदश वधा बुद्धेर्विपर्य्ययात् तुष्टिसिद्धीनाम् ॥ इति । बाधियं कुष्ठितान्धत्वं जडताजित्रता तथा । मूकता कौण्यपङ्गत्व' क्लव्योदावर्त्तमुग्धताः ॥ इत्येकादशेन्द्रियाणामेकादशाशक्तयः स्वतश्च बुद्धेः सप्तदशाशक्तयः । यथा वक्ष्यमाणानां नवतुष्टीनां विधाता नव तथा वच्यमाणानामष्टसिद्दोनां च विघाता अष्टाविति मिलित्वा चेमाः स्वतः परतश्चाष्टाविंशतिर्बुद्धेरशक्तय इत्यर्थः । तुशब्द एषां विशेषप्रसिद्धिख्यापनार्थः ॥ ३८ ॥ J ययोर्विधात बुद्धेरशक्ती ते तुष्टिसिद्धी सूत्रइयेनाह । तुष्टिर्नवधा ॥ ३८ ॥ स्वयमेव नवधात्वं वच्यति ॥ ३८ ॥ सिरिष्टधा ॥ ४० ॥ एतदपि स्वयं वच्यति ॥ ४० ॥ उक्तानां विपर्य्ययाशक्तितुष्टिसिद्धीनां विशेष जिज्ञासायां क्रमेण सूत्रचतुष्टयं प्रवर्त्तते । अवान्तरभेदाः पूर्ववत् ॥ ४१ ॥ विपर्ययस्थावान्तरभेदा ये सामान्यतः पञ्चोक्तास्ते पूर्वबत् पूर्वाचार्यैर्यथोक्तास्तथैव विशिष्यावधार्याः । विस्तरभया - नेहोच्यन्त इत्यर्थः । ते चाविद्यादयो मयापि सामान्यत एक व्याख्याताः पञ्चेति । विशेषतस्तु द्वाषष्टिभेदास्तदुक्तं कारि कायाम् । भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः । तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः ॥ इति । अस्यायमर्थः । व्यष्टस्वव्यक्तमहदहङ्कारपचतन्मात्रेषु For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy