SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ सांख्यदर्शनम् । ___ आपेक्षिको गुणप्रधानभावः क्रियाविशेषात ॥४५॥ क्रियाविशेषं प्रति करणानामापेक्षिको गुणप्रधानभावश्चक्षुरादिव्यापारेषु मनः प्रधानं मनोव्यापार चाहङ्कारोऽहङ्कारव्यापार च बुद्धिः प्रधानम् ॥ ४५ ॥ नन्वस्य पुरुषस्येयं बुद्धिरेव करणं न बुद्दान्तरमित्य वं व्यवस्था किनिमित्तिकेत्याकाङ्क्षायामाह । तत्कर्मार्जितत्वात् तदर्थमभिचेष्टा लोकवत् ॥ ४६॥ तत्पुरुषोयकर्मजत्वात् करणस्य तत्पुरुषार्थमभिचेष्टा सर्वव्यापारो भवति लोकवत् । यथा लोके येन पुरुषेण क्रयादिकर्मणार्जितो यः कुठारादिस्तत्पुरुषार्थमेव तस्य छिदादिव्यापार इत्यर्थः। अत: करणव्यवस्थेति भावः। यद्यपि कूटस्थतया पुरुषे कर्म नास्ति तथापि भोगसाधनतया पुरुषखामिकत्वेन राज्ञो जयादिवदेव पुरुषस्य कर्मोच्यते । ननु कर्मण एव तत्पुरुषोयत्व किं नियामकमिति चेत् तथाविधं कर्मान्तरमेव । अनादित्वात् तु नानवस्था दोषायेति। यत् तु कश्चिदविवेकी वदति बुद्धिप्रतिविम्बितपुरुषस्य कर्मेति । तन। योगभाष्येऽत्मदुक्तप्रकारस्येवोक्तत्वेनान्यप्रकारस्याप्रामाणिकत्वात् । प्रतिविम्बस्यावस्तुत्वन कर्माद्यसम्भवाच्च। अन्यथा प्रतिविम्बस्य कर्मतद्भोगाद्यङ्गीकारे विम्बत्वाभिमतपुरुषकल्पनावैयर्थ्यस्य पूर्व प्रतिपादितत्वादिति ॥ ४६ ॥ बुद्धेः प्राधान्य प्रकटीकर्तुमुपसंहरति । For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy