SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांस्थदर्शनम् । ञ्जलभाथे तु व्यासदेवैः पुरुषनिष्ठबोध: प्रमत्युक्तः । पुरुषार्थमेव करणानां प्रवृत्त्या फलस्य पुरुषनिष्ठताया एवौचित्यात् । अतोऽत्रापि स एव मुख्यः सिद्धान्तः । न च पुरुषबोधस्वरूपस्य नित्यतया कथं फलत्वमिति वाच्यम्। केवलस्य नित्यत्वेऽप्य र्थोपरक्तस्य कार्यत्वात् । पुरुषार्थोपरागस्यैव वा फलवादिति। अत्रयं प्रक्रिया। इन्द्रियप्रणालिकयार्थसत्रिकर्षण लिङ्गनानादिना वादौ बुझेराकारा तिर्जायते तत्र चेन्द्रियसन्त्रिकर्षजा प्रत्यक्षा वृत्तिरिन्द्रियविशिष्टबुयाश्रिता नयनादिगतपित्तादिदोषैः पित्ताद्याकारवृत्त्य दयादिति विशेषः । सा च वृत्तिरर्थोपरता प्रतिविम्बरूपेण पुरुषारूढ़ा मती भासते पुरुषस्यापरिणामितया बुद्धिवत् स्वतोऽर्थाकारत्वासम्भवात्। अर्थाकारताया एव चार्थग्रहण त्वात् । अन्यस्य टुर्वचत्वादिति। तदेतदक्ष्यति जपास्फटिकयोरिव नोपरागः किन्वभिमान इति । योगसूत्र च। हत्तिसारूप्य. मितरत्रे ति। स्मतिरपि। तस्मिंश्चिद्दपणे स्फारे समस्ता वस्तुदृष्टयः। इमास्ता: प्रतिविम्बन्ति सरसीव तटद्रुमाः ॥ इति। योगभाष्यञ्च बुद्धेः प्रतिसंवेदी पुरुष इति प्रति. ध्वनिवत् प्रतिसंवेदः संवदनप्रतिविम्बस्तस्याश्रय इत्यर्थः । एतेन पुरुषाणां कूटस्थविभुचिद्रूपत्वेऽपि न सर्वदा सर्वाभासनप्रमशः। असङ्गतया स्वतोऽर्थाकारत्वाभावात्। अर्थाकारतां विना च संयोगमात्रेणार्थग्रहणस्यातौन्द्रियादिस्थ ले बद्धावदृष्टत्वादिति। पुरुषे च स्वस्खबुद्धिसत्तौनामेव प्रतिविम्बार्पणसामध्यमिति कलबलात् कल्पात । यथा रूपवतामेव जलादिषु प्रतिविम्बनसामयं नेतरस्य ति। रूपवत्त्व च न सामान्यतः प्रतिविम्बप्रयोजक शब्दस्यापि प्रतिध्वनिरूपप्रतिविम्बदर्शनात् । For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy