________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
सांख्यदर्शनम्।
माणानन्त्यप्रसङ्गादिति। तत्रास्मन्नयेऽणु परिमाणमाकाशस्य कारणं गुणविशेषं वर्जयित्वा भूतेन्द्रियाणां मूलकारणेषु सत्त्वादिगुणेषु मन्तव्यम्। अन्यत्र यथायोग्य मध्यमादिपरममहत्त्वा. तपरिमाणानि तानि च महत्त्वस्य वावान्तरभेदा इति ॥६॥
पुरुषैकत्वं मामान्येनेति कण्ठत एवोक्त प्रकृतेरेकत्व मामान्य नेत्यर्थादुक्त तदर्थ सामान्य षु नास्तिकविप्रतिपत्ति निराकरोति।
अनित्यत्वेऽपि स्थिरतायोगात् प्रत्यभिज्ञानं सामान्यस्य ॥११॥
व्यक्तौनामनित्यत्वेऽपि स एवायं घट इति स्थिरतायोगेन यत् प्रत्यभिज्ञानं तत् सामान्यस्य सामान्यविषयकमेव तत् प्रत्यभिज्ञानमित्यर्थः ॥ ११ ॥ तस्मान्न सामान्यापलायो युक्त इत्याह ।
न तदलापतक्षात् ॥१२॥ सुगमम् ॥ ८२॥ नन्वतयारत्तिरूपेणाभावेनैव प्रत्यभिज्ञोपपादनीया सैव च सामान्यशब्दार्थोऽस्तु तत्वाह ।
नान्यनित्तिरूपत्वं भावप्रतीतेः॥१३॥ स एवायमिति भावप्रत्ययानिवृत्तिरूपत्व न सामान्यस्य - त्यर्थः । अन्यथा हि नायमवट इत्येव प्रतौयेत । किञ्चान्यव्यावृत्तिशब्दस्याघटव्यात्तिरित्यर्थो वाच्यः । तत्राघटत्य घट. सामान्यभिन्नत्वमिति सामान्याम्य पगम एवापतित इति ॥३॥ मनु सादृश्यनिबन्धना प्रत्यभिज्ञा भविष्यति तवाह। न तत्त्वान्तरं सादृश्यं प्रत्यक्षोपलब्धे ॥१४॥
For Private And Personal Use Only