________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः। कार्याणामपि विनाशासिद्धेश । घटो जीर्ण इति प्रत्ययवदेव घटोऽतीत इत्यादिप्रतीत्या घटादेरतीताख्याया अवस्थाया एवं सिद्धेः। अव्यक्ततायाश्च कार्यातीतताभ्युपगमेऽस्मन्मत. प्रवेश एव। किञ्च विनाशस्य प्रपञ्चतत्त्वाभ्युपगमेऽपि विनाश एव बधस्य पुरुषार्थः सम्भवत्ये वेति । कश्चित् तु व्याचष्टे । शून्य तत्त्वमित्यज्ञानां कुत्सितवादमानं न पुनरत्र युक्तिरस्ति । प्रमाणसत्त्वासत्त्वविकल्पासहत्वात्। शून्ये प्रमाणाङ्गीकार तेनैव शून्यताक्षतिः । अनौकार प्रमाणाभावान शून्यसिद्धिः । स्वतः सिद्धौ च चिद्रूपताद्यापत्तिरित्यर्थ इति। न च ।
न निरोधो न चोत्पत्तिन बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्यषा परमार्थता ॥ सर्वशून्य निरालम्ब स्वरूपं यत्र चिन्त्यते । अभावयोगः स प्रोक्तो येनात्मानं प्रपश्यति ॥ इति श्रुतिस्मृतिभ्यामपि शून्यं तत्त्वतया प्रतिपाद्यत इति वायम् । पुरुषाणां निरोधाद्यभावस्यैव तादृशौष श्रुतिषु तत्त्वतयोतत्वात्। पूर्वोत्तरवाक्याभ्यां पुरुषस्यैव प्रकरणात् । विलौनविश्वचिदाकाशस्यैवैतादृशस्मृतिषु तत्त्वतया प्रतिपादनाच।
त्रैलोक्यं गगनाकारं नभस्तुल्यं वपुः स्वकम् । वियदुगामि मनो ध्यायन् योगी ब्रह्मैव गोयते ॥ इत्यादिवाक्यान्तरैरेकवाक्यत्वात् । आकाशशून्ययोः पर्यायत्वादिति। मनोमहत्तत्त्वाखिलान्तःकरणं वियद्गामि चिदाकाशे लोनम् ॥ ४५ ॥
दूषणान्तरमाह।
उभयपक्षसमानक्षेमत्वादयमपि ॥ ४६ ॥
For Private And Personal Use Only