SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम्। प्रतिविम्बितवृत्तीनां विषयो मेय उच्यते । साक्षाहर्श नरूपं च साक्षित्व वक्ष्यति स्वयम् ॥ अतः स्यात् कारणाभावाद वृत्तेः साक्ष्येव चेतनः । विष्णादेः सर्वसाक्षित्व गोणं लिङ्गाद्यभायतः ॥ इति ॥८॥ ननु। यथा प्रकाशयत्ये कः कृत्स्नं लोकमिमं रविः । क्षेत्र क्षेत्री तथा सत्न प्रकाशयति भारत ! ॥ इत्यादिवाक्येषपमानादि प्रकृतिपुरुषविवेक प्रमाणमुप. न्य स्तं तत् कथमुच्यते त्रिवि मति तत्राह। तत्सिडी सर्वसिद्धेर्नाधिक्यसिद्धिः ॥ ८८॥ विविधप्रमाणसिद्धी च सर्वस्यार्थस्य सिद्धेन प्रमाणाधिक्यं सिध्यति गौरवादित्यर्थः । अतएव मनुनापि प्रमाणत्रयमेवोपन्यस्तम्। प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । क्यं सुविदितं कायं धर्मशद्धिमभीमता ॥ इति । उपमानैतिह्यादीनां चानुमानशब्दयोः प्रवेशः । अनुपलब्धयादीनां च प्रत्यक्ष प्रवेश इति। उक्तवाक्ये चेदमनुमानमभिप्रेतम् । पापादतलमस्तकं बत्न स्वव्यतिरिक्त - नैकेन प्रकाश्यं स्वयमप्रकाशत्वात् त्रैलोक्यवदिति। तेजश्चैत. न्यसाधारणं च प्रकाशत्वमखण्डोपाधि: प्रकाशव्यवहारनिया. मकतया सिद्ध इति ॥ ८८॥ पुरुषनिष्ठा प्रमति मुख्यसिद्धान्तमाश्रित्य प्रमाणानां विशे. पल क्षणानि वक्त सुपक्रमते। For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy