SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः । यत् सम्बद्ध सत् तदाकारोल्लखि विज्ञानं ६८ तत् प्रत्यक्षम् ॥ ८६ ॥ सम्बद्धं भवत् सम्बद्धवस्त्वाकारधारि भवति यहिज्ञानं बुद्दिवृत्तिस्तत् प्रत्यक्षं प्रमाणमित्यर्थः । अत्र सदित्यन्तं हेतुगर्भविशेषणम् । तथा च स्वार्थसन्निकर्षजन्याकारस्याश्रयो वृत्तिः प्रत्यचं प्रमाणमिति निष्कर्षः । वृत्तिः सम्बन्धार्थं सर्पतौव्यागामितान वृत्तेः सत्रिकर्षजन्यत्वमित्याकारा श्रयग्रहणम्। चक्षुरादिद्दारकबुद्धिवृत्तिश्च प्रदीपस्य शिखातुल्या बाह्यासन्निकर्षानन्तरमेव तदाकारोल खिनो भवतीति नासम्भवः 15211 ननु योगिनामतीतानागतव्यवहितवस्तु प्रत्यक्षेऽव्याप्तिः सम्बहवस्वाकाराभावादित्याशङ्क्य तस्यालच्यत्व ेन समाधत्ते । योगिनामवाह्यप्रत्यक्षत्वान्न दोषः ॥ ६० ॥ ऐन्द्रियकप्रत्यक्षमेवात्र लक्ष्य योगिनश्चाबाह्यप्रत्यक्षकाः । तो न दोषो न तत्प्रत्यक्षेऽव्याप्तिरित्यर्थः ॥ ८० ॥ वास्तवं समाधानमाह । लौन वस्तु लब्धातिशयसम्बन्धाद्दादोषः ॥ ६१ ॥ अथवा तदपि लच्यमेव तथापि न दोषो नाव्याप्तिः । यतो लौनवस्तुषु लब्धयोगजधर्मजन्यातिशयस्य योगिचित्तस्य सम्बन्ध घटत इत्यर्थः । अत्र लौनशब्दः पराभिमतासनिक ष्टवाची सत्कार्य्यं वादिनां ह्यतीतादिकमपि स्वरूपतोऽस्तीति तत्सम्बन्धः सम्भवेदिति व्यवहितविप्रकृष्टषु सम्बन्धहेतु विधया लब्धातिशयेति विशेषणम् । अतिशयश्च व्यापकत्व वृत्तिप्रतिबन्धकत मोनिवृत्त्यादिशति । इदं चात्रावधेयम् । यत्सम्बद्ध सदिति पूर्वसूत्र बुद्धेरर्थसन्निकर्षस्यैव प्रत्यक्ष हेतुतालाभात् For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy