________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम्।
प्रत्यक्षसामान्ये बायार्थसाधारणे बुहार्थसत्रिकर्ष एव कारणम् । इन्द्रियमविकर्षास्तु चाक्षुषादिप्रत्यक्षेषु विशिष्व कारणानि । नन्वेवमिन्द्रियसद्रिकर्षयोगजधर्माद्यभावेऽपि बुद्धया बावार्थप्रत्यक्षापत्तिः। मैवम् । तमःप्रतिबन्धेन तदानी बुद्धिसत्त्वस्य वृत्त्यसम्भवात् । तञ्च तमः कदाचिदर्थेन्द्रिययोः सत्रिकर्षण कदाचिञ्च योगजधर्मेणापसार्यते। अञ्जनसंयोगेन नयन. मालिन्यवत् । न चैवं तडेतोरेय तदस्विति न्यायेनेन्द्रियसवि. कर्षादेरेव बायार्थ प्रत्यक्षमामान्य हेतुतास्विति वाच्य सुषुस्यादौ तमसो बुद्धित्तिप्रतिबन्धकत्वसिद्धेः।
सत्त्वाज्जागरणं विद्याद्रजसा स्वप्रमादिशेत् । प्रस्खापनं तु तमसा तुरीयं विषु सन्ततम्॥
इत्यादिस्मृतिभ्यः सुषुत्यादौ वृत्तिप्रतिबन्धकान्तरासम्भ वाञ्च। चाक्षुषवृत्तावपि तमसः प्रतिबन्धदर्शनाञ्च । यत् तु शुष्कतार्किका: सुषुप्तौ वृत्त्यनुत्पादार्थ ज्ञानसामान्य त्वजनो. योगं कारणं कल्पयन्ति । तदसत् । त्वगिन्द्रियोत्पत्तेः प्रागपि केवलबुया खयम्भुवः सर्वप्रत्यक्षवणात् । त्वमनोयोगानुत्या. देऽपि तमस एव निमित्तताया वतव्यत्वाच्च । केवलतर्कस्याप्रतिष्ठादोषग्रस्तत्वाञ्चेति दिक् । ८१ ॥
ननु तथापोखर प्रत्यक्षेऽव्याप्तिः तस्य नित्यत्वेन सत्रिकर्षाजन्यत्वादिति तत्राइ।
ईखरासिद्धेः॥१२॥ ईश्वरे प्रमाणाभावाब दोष इत्यनुवर्तते। अयं चेखरप्रतिषेध एकदेशिनां प्रौढवादेनैवेति प्रागेव प्रतिपादितम् । अन्यथा होखराभावादित्य वोच्थेत। ईश्वराभ्युपगमे तु सबिकर्षजन्यजातीयत्वमेव प्रत्यक्षलक्षणं विवक्षितं साजात्य च जानवसाक्षाप्राप्यजात्येति भावः ॥ २ ॥
For Private And Personal Use Only