________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम्। __ भावे तद्योगेन तत्मिदिरभावे तदभावात् कुतस्तरां तत्सिद्धिः ॥ ८॥
भावे कारणस्य सद्रूपत्वे तद्योगेन सत्तायोगेन कार्यसिद्धिघंटेत कारणस्याभावेऽसदूपत्वे तु तदभावात् कार्यस्याप्यसत्त्वात् कथं वस्तुभूतकार्या सिद्धिः कारणखरूपस्यैव कार्य स्यौचित्यादित्यर्थः ॥ ८० ॥
ननु तथापि कर्मवावश्यकत्वाज्जगत्कारणमस्तु किं प्रधानकल्पनयेति तत्राप्याह ।
न कर्मण उपादानत्वायोगात् ॥८१॥ कर्मणोऽपि न वस्तुसिद्धिनिमित्तकारणस्य कर्मणो न मूल. कारणत्वं गुणानां द्रव्योपादानत्वायोगात् । कल्पना हि दृष्टानुसारेणैव भवति वैशेषिकोतगुणानां चोपादानत्वं न कापि दृष्टमित्यर्थः। अत्र कर्मशब्दोऽविद्यादीनामप्युपलक्षको गुणत्वाविशेषण तेषामप्युपादानत्वायोगात्। चक्षुषः पटलादिवदविद्यायाश्चेतनगतद्रव्यत्वे तु प्रधानस्य संज्ञामात्रभेद इति ॥८१॥
तदेवं परिणामित्वापरिणामित्वपरार्थत्वापरार्थत्वाभ्यां पुम्नवत्योविवेको दर्शितः। इदानीं विवेकज्ञानस्यैवाविवेकनाशहारा परमपुरुषार्थ हेतुत्वं न तु तत्र वैदिककर्मणां साक्षाद्दे तुतास्तौति यत् प्रागुक्तमविशेषश्चोभयोरिति सूत्रेण तदेव प्रपञ्चयति पञ्चभिः सूत्रः।
नानुविकादपि तत्मिविः साध्यत्वेना. त्तियोगादपुरुषार्थत्वम् ॥ ८॥
यपिशब्देन न दृष्टात् तसिद्धिरिति प्रागुक्त दृष्टसमुच्चयः ।
For Private And Personal Use Only