SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम्। __ भावे तद्योगेन तत्मिदिरभावे तदभावात् कुतस्तरां तत्सिद्धिः ॥ ८॥ भावे कारणस्य सद्रूपत्वे तद्योगेन सत्तायोगेन कार्यसिद्धिघंटेत कारणस्याभावेऽसदूपत्वे तु तदभावात् कार्यस्याप्यसत्त्वात् कथं वस्तुभूतकार्या सिद्धिः कारणखरूपस्यैव कार्य स्यौचित्यादित्यर्थः ॥ ८० ॥ ननु तथापि कर्मवावश्यकत्वाज्जगत्कारणमस्तु किं प्रधानकल्पनयेति तत्राप्याह । न कर्मण उपादानत्वायोगात् ॥८१॥ कर्मणोऽपि न वस्तुसिद्धिनिमित्तकारणस्य कर्मणो न मूल. कारणत्वं गुणानां द्रव्योपादानत्वायोगात् । कल्पना हि दृष्टानुसारेणैव भवति वैशेषिकोतगुणानां चोपादानत्वं न कापि दृष्टमित्यर्थः। अत्र कर्मशब्दोऽविद्यादीनामप्युपलक्षको गुणत्वाविशेषण तेषामप्युपादानत्वायोगात्। चक्षुषः पटलादिवदविद्यायाश्चेतनगतद्रव्यत्वे तु प्रधानस्य संज्ञामात्रभेद इति ॥८१॥ तदेवं परिणामित्वापरिणामित्वपरार्थत्वापरार्थत्वाभ्यां पुम्नवत्योविवेको दर्शितः। इदानीं विवेकज्ञानस्यैवाविवेकनाशहारा परमपुरुषार्थ हेतुत्वं न तु तत्र वैदिककर्मणां साक्षाद्दे तुतास्तौति यत् प्रागुक्तमविशेषश्चोभयोरिति सूत्रेण तदेव प्रपञ्चयति पञ्चभिः सूत्रः। नानुविकादपि तत्मिविः साध्यत्वेना. त्तियोगादपुरुषार्थत्वम् ॥ ८॥ यपिशब्देन न दृष्टात् तसिद्धिरिति प्रागुक्त दृष्टसमुच्चयः । For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy