SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः । ६ १ इदानीं प्रकृतिकारणतोपपत्तयेऽभावादिकारणतां निर स्यति । नावस्तुनो वस्तुसिद्धिः ॥ ७८ ॥ वस्तुनोऽभावात्र वस्तुसिद्धिर्भावोत्पत्तिः । शशशृङ्गाज्जगदुत्पत्त्या मोक्षाद्यनुपपत्तेः । तददर्शनाश्चेत्यर्थः ॥ ७८ ॥ ननु जगदण्यवस्त्वं वास्तु स्वप्नादिवदिति तत्राह । अबाधाददुष्टकारणजन्यत्वाच्च नावस्तुत्वम् ॥७६॥ स्वप्नपदार्थस्येव प्रपञ्चस्य बाधः श्रुत्यादिप्रमाणैर्नास्ति । तथा शङ्खपौतिमादेरिव दुष्टेन्द्रियादिजन्यत्वमपि नास्ति दोषकल्पने प्रमाणाभावादित्यतो न कार्य्यस्यावस्तुत्वमित्यर्थः । ननु वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमित्यादिश्रुतिभिरेव प्रपञ्चस्य बाधो बाधाश्वाविद्याख्यदोषोऽपि स्वकारणेऽस्तीति चेन्न । मृदुदृष्टान्त सिद्धान्यथानुपपत्त्या खकारणापेक्षकास्यैव्यरूपासत्त्वपरत्वात् तादृग्वाक्यानामन्यथा सृध्यादिवाक्यविरोधाञ्च । किञ्च श्रुत्या प्रपञ्चबाध श्रात्माश्रयः खस्यापि प्रपञ्चान्तर्गततया बाधेन तद्दोधितार्थे पुनः संशयापत्तिश्चेति । यत एव बाधाबाधादिवैधर्म्यादुपलम्भाच्च जाग्रग्रपञ्चस्य स्वप्नपुष्पादितुल्यत्वमतिनिर्बन्धेन प्रत्याचष्टे वेदान्त सूत्रयम् । वैधर्म्याच्च न स्वप्नादिवदिति उपलब्धेश्चेति च । नेति नेतीत्येवंविधवाक्यानि च विवेकपराज्य व न तु स्वरूपतः प्रपञ्चनिषेधपराणि प्रकृतैतावत्त्व' प्रतिषेधतीति वेदान्तत्वात्। एवमन्यान्यपि वाक्यानि ब्रह्ममीमांसाभाष्येऽस्माभिर्व्याख्यातानि 19211 नावस्तुनो वस्तुसिद्धिरिति यदुक्तं तत्र हेतुमाह । For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy