________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
गुरोरनुयत इत्यनुत्रवो वेदस्तहिहितो यागादिरानुअविक कर्म तस्मादपि न पूर्वोक्तपुरुषार्थसिद्धिः। यतः कर्मसाध्यत्वेन पुनरावृत्तिसम्बन्धादत्यन्तपुरुषार्थत्वाभाव इत्यर्थः । कर्मसाध्यस्य चानित्यत्वे श्रुतिः । तद्यथेह कर्मचितो लोकः चीयत एवमेवामुव पुण्यचितो लोकः क्षीयत इतौति । न कर्मणान्यधर्मत्वादिति सूत्रेण पूर्व कर्मणा बन्धो निराकत इदानों च मोक्षो निराक्रियत इत्यपौनरुत्यम्। अन्यधर्मत्वेन पूर्वोक्तहेतुना बन्ध इव मोऽपि कर्मणो हेतुत्वं निराकृतप्रायमिति पुनराशव नोदेतीति चेत्र। बन्धहेतुले नाविवेके सिद्धे तत्पुरुषो. याविवेकजवेन कर्मणां तदीयत्वव्यवस्थोपपत्तेरिति ॥ २॥
नन्वेवं पञ्चाग्निविद्यारूपेणोपासनाख्यकर्मणा तीर्थमरणादिकर्मणा च ब्रह्मलोकं गतस्यानात्तिश्रुतिः कथमुपपद्यते तवाह। - तत्र प्राप्तविवेकस्यानात्तिश्रुतिः ॥८॥
तवानुअविककमणि ब्रह्मलोकगतानां यानावृत्तिश्रुतिः सा तव प्राप्तविवेकस्त्र मन्तव्या। अन्यथा हि ब्रह्मलोकादप्याकृत्तिं प्रतिपादयतां वाक्यान्तराणां विरोध इत्यर्थः। तथापि साप्यनात्तिर्विवेकज्ञानस्यैव फलं न तु साक्षादेव कर्मण इति। एतच षष्ठाध्याये प्रपञ्चयिष्यति। ब्रह्ममौमांसाभाष्ये च तयोक्यान्युदाहत्यास्माभिर्व्याख्यातानि ॥ ३ ॥ कर्मणस्तु फलं तदाह।
दुःखाद दुःखं जलाभिषेकवन्न जायविमोकः ॥८४॥
भानुश्रविकात् तु हिंसादिदोषण दुःखात्मकभोगेन च दुःखादहःखं दुःखधारैव भवति न तु जाधविमोकोऽविवेक
For Private And Personal Use Only