________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
निवृत्तिदुःखविमोकस्व तिदूर एव तिष्ठति । यथा जाद्यात स्थ जलाभिषेकाटुःखानिवत्तिरेव भवति न तु जाविमोच
इत्यर्थः। तदुक्तम् ।
यथा पङ्गेन पशाम्भः सुरया वा सुराततम् । भूतहत्यां तथैवै कां न यज्ञैर्माष्टुमहतौति : श्रूयते च ब्रह्मलोकस्थानां विष्णुपार्षदानामपि जयविजयादौनां पुनाराक्षसयोनौ दुःखधारेति । कारिकया चेदमुक्तम् ।
दृष्टवदानुश्रविकः स विशुदिक्षयातिशययुक्तः । इति ॥ ८४॥
ननु निष्कामादन्तर्यागजपादिरूप कर्मणो न दुःखं प्रत्युत मोक्ष: फलं श्रूयत इति तबाह ।
काम्यऽकाम्येऽपि साध्यत्वाविशेषात् ॥५॥
काम्येऽकाम्ये च कर्मणि दुःखाद दुःखं भवति। कुतः साध्यत्वाविशेषात्। कर्मसाध्यस्य सत्त्वशुविहारकज्ञानस्यापि त्रिगुणात्मकतया दुःखात्मकवादित्यर्थः । न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशरित्यादिश्रुतिभ्यश्च कर्मणो न साक्षान्मोक्षः फलमिति भावः। त्यागेनाभिमानत्यागेन । एके केचिदेवामृतत्वमानशः प्राप्तवन्त्रो न सर्वे। अभिमानत्यागस्य तत्त्वज्ञानजन्यतया दुर्लभवादित्यर्थः ॥ ८ ॥
ननु भवन्मतेऽपि कथं ज्ञानसाध्यस्य न दुःखत्वं साध्यत्वा. विशेषादिति तनाह।
निजमुक्तस्य बन्धध्वंसमावं परं न समानत्वम्
निजमुक्तास्य खभावमुक्त स्थाविद्याख्यकारणनाशेन यथोक्त. बन्धनिवृत्तिमात्रं परमात्यन्तिक विवेकज्ञानस्य फलं ध्वंस
For Private And Personal Use Only