________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
८2
इदानों कार्यमधर्मकतया कारणानुमानाय कायं कारणयोरपि साधम्यं प्रदर्शयति ।
त्रिगुणाचेतनत्वादि इयोः ॥ १२६ ॥
हयोः कार्यकारणयोरेव विगुणत्वादिसाधर्म्यमित्यर्थः । आदिशब्दग्राह्याच कारिकायामुक्ताः ।। विगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्त तथा प्रधानं तहिपरीतस्तथा च पुमान् ॥
इति । त्रयः सत्त्वादिव्यरूपा गुणा पत्र सन्तौति विगु. णम्। तत्र महदादिषु कारणरूपेण सत्वादीनामवस्थानं गुण वयसमूहरूपेण तु प्रधाने सत्त्वादौनामवस्थानं वने वृक्ष. वदेवावगन्तव्यम् । अथवा सत्त्वादिशब्देन सुखदुःखमोहानामपि वचनात् कार्य कारणयोखिगुणत्व समन्नसमिति । अविवेकिविषयोऽचरैव दृश्यम्। भोग्यमिति यावत्। अविवेकि च विषयश्चेति तच्छेदे बविवकिय सम्भय कारित्व विषयत्वं तु भोग्यत्वमेव । सामान्य सर्वपुरुषसाधारणम् । पुरुषभेदेऽप्यभित्रमिति यावत्। प्रसवधर्मि परिणामि। व्यक्त कार्यम् । प्रधानं कारणमित्यर्थः । कार्यकारणयोरन्योऽन्यवैधय॑मपि कारिकया दर्शितम्।
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रित लिङ्गम्। सावयवं परतन्त्र व्यक्तं विपरीतमव्यक्तम् ॥
इति। यत्रैकत्व सर्गभेदेऽप्य भिनत्वम् । अतः प्रकरने. कव्यक्तिकत्वेऽपि नैकत्वक्षतिः ।
महान्त च समात्य प्रधानं समवखितम् । अनन्तस्य न तस्यान्तः संख्यानं चापि वियते ।
For Private And Personal Use Only