SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः। ८2 इदानों कार्यमधर्मकतया कारणानुमानाय कायं कारणयोरपि साधम्यं प्रदर्शयति । त्रिगुणाचेतनत्वादि इयोः ॥ १२६ ॥ हयोः कार्यकारणयोरेव विगुणत्वादिसाधर्म्यमित्यर्थः । आदिशब्दग्राह्याच कारिकायामुक्ताः ।। विगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्त तथा प्रधानं तहिपरीतस्तथा च पुमान् ॥ इति । त्रयः सत्त्वादिव्यरूपा गुणा पत्र सन्तौति विगु. णम्। तत्र महदादिषु कारणरूपेण सत्वादीनामवस्थानं गुण वयसमूहरूपेण तु प्रधाने सत्त्वादौनामवस्थानं वने वृक्ष. वदेवावगन्तव्यम् । अथवा सत्त्वादिशब्देन सुखदुःखमोहानामपि वचनात् कार्य कारणयोखिगुणत्व समन्नसमिति । अविवेकिविषयोऽचरैव दृश्यम्। भोग्यमिति यावत्। अविवेकि च विषयश्चेति तच्छेदे बविवकिय सम्भय कारित्व विषयत्वं तु भोग्यत्वमेव । सामान्य सर्वपुरुषसाधारणम् । पुरुषभेदेऽप्यभित्रमिति यावत्। प्रसवधर्मि परिणामि। व्यक्त कार्यम् । प्रधानं कारणमित्यर्थः । कार्यकारणयोरन्योऽन्यवैधय॑मपि कारिकया दर्शितम्। हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रित लिङ्गम्। सावयवं परतन्त्र व्यक्तं विपरीतमव्यक्तम् ॥ इति। यत्रैकत्व सर्गभेदेऽप्य भिनत्वम् । अतः प्रकरने. कव्यक्तिकत्वेऽपि नैकत्वक्षतिः । महान्त च समात्य प्रधानं समवखितम् । अनन्तस्य न तस्यान्तः संख्यानं चापि वियते । For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy