SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८ सांख्यदर्शनम्। उक्तस्येवराभावस्य स्थापनाय पराम्य पगतं ज्ञानेच्छाकत्यादिनित्यत्वप्रतिषेधति। न बुड्यादिनित्यत्वमाश्रयविशेषेऽपि वह्निवत् ॥ १२६ ॥ बहिरवाध्यवसायाख्या वृत्तिः। तथा च ज्ञानेच्छाकत्यादौनामाश्रयविशेषे परैरोवरोपाधितयाभ्युपगतेऽपि नित्यत्व नास्ति । अस्मदादिबुद्धिदृष्टान्तेन सर्वेषामेव बुद्धीच्छादीनामनित्यत्वानुमानात्। यथा लौकिकवह्निदृष्टान्तेनावरण तेजसोऽप्यनित्यत्वानुमानमित्यर्थः ॥ १२६ ॥ पास्तां तावज्ज्ञानेच्छादेनित्यत्वं तदाश्रय ईश्वरोपाधिरेवासिद्ध ईखरस्यासिद्धेरित्यत आह । आश्रयासिद्धेश्च ॥ १२७॥ सुगमम् ॥ १२७॥ नववं ब्रह्माण्डादिसर्जनसम) सर्वज्ञत्वादिकं कथं जन्यं सम्भाव्यतापि लोके तपादिभिरेवमैश्वर्यादर्शनादिति तत्राह। योगसिड्न योऽप्यौषधादिसिद्धिवन्नापलपनौयाः ॥ १२८॥ औषधादिसिद्धिदृष्टान्तेन योगजा अणिमादिसिहयः सूध्याद्यपयोगिन्यः सिध्यन्तीत्यर्थः ॥ १२८॥ पुरुषसिद्धिप्रतिकूलतया भूतचैतन्यवादिनं प्रत्याचष्टे।। न भूतचैतन्य प्रत्येकादृष्टेः सांहत्येऽपि च सांहत्येऽपि च ॥ १२६ ॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy