SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठोऽध्यायः। २१९ संहतभावावस्थायामपि पञ्चभूतेषु चैतन्यं नास्ति विभागकाले प्रत्ये कं चैतन्यादृष्टरित्यर्थः । तीयाध्याये चेदं स्वसिहान्तविधयोक्तम् । अत्र च परमतनिराकरणायेति न पौनरुत्य दोषायेति। वीपाध्यायसमाप्तौ ॥ १२८ ॥ खसिद्धान्तविरुद्धार्थभाषिणो ये कुवादिनः । पञ्चमे तान् निराकत्य स्वसिद्धान्तो दृढी कतः ॥ इति विज्ञानभिक्षुनिर्मित कापिलसांख्यप्रवचनस्य भाष्ये परपक्षनिर्जयाध्यायः पञ्चमः । षष्ठोऽध्यायः । अध्यायचतुष्क ण समस्तशास्त्रार्थं प्रतिज्ञाय पञ्चमाध्याये परपक्षनिराकरणेन प्रसाध्येदानीं तमेव सारभूतशास्त्रार्थ षष्ठाध्यायेन सङ्कलयब्रुपसंहरति। उक्तार्थानां हि पुनस्तन्त्राख्ये विस्तरे कृते शिष्याणामसन्दिग्धाविपर्यस्तो दृढ़तरो बोध उत्पद्यत इत्यतः स्थ णानिखननन्यायादनुक्त युक्त्याद्युपन्यासाच्च नात्र पोनरुत्य दोषाय। अस्त्यात्मा नास्तित्वसाधनाभावात् ॥१॥ जानामौत्येवं प्रतीयमानतया पुरुषः सामान्यतः सिद्ध एवास्ति बाधकप्रमाणाभावात्। अतस्त्वविवेकमात्रं कर्तव्यमित्यर्थः ॥ १॥ तत्र विवेके प्रमाणहयमाह सूत्राभ्याम् । देहादिव्यतिरित्तोऽसौ वैचिल्यात् ॥२॥ असावात्मा द्रष्टा देहादिप्रकत्यन्त भ्योऽत्यन्त भिन्नो वैचि. वात् । परिणामित्वापरिणामित्वादिवैधादित्यर्थः । प्रक. For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy