SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः । शरीरजेः कर्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥ इत्यादिस्मृतेरपि वृचादिषु भोक्तृभोगायतनत्वमित्यर्थः वाह । ॥ १२२ ॥ ननु वृक्षादिष्वप्येवं चेतनत्वेन धर्माधर्मोत्पत्तिप्रसङ्गस्त २१७ न देहमात्रतः कर्माधिकारित्वं वैशिष्टयश्रुतेः ॥ १२३ ॥ न देहमात्रेण धर्माधर्मोत्पत्तियोग्यत्व' जीवस्य । कुतः । वैशिष्ट्य श्रुतेः । ब्राह्मणादिदेहविशिष्टत्वेनैवाधिकारश्रवणादित्यर्थः ॥ १२३ ॥ देहभेदेनैव कर्माधिकारं दर्शयन् देहवं विध्यमाह । त्रिधा त्रयाणां व्यवस्था कर्मदेहोपभोगदे होभयदेहाः ॥ १२४ ॥ त्रयाणामुत्तमाधममध्यमानां सर्वप्राणिनां त्रिप्रकारो देह विभागः । कर्मदेहभोग देहोभयदेहा इतीत्यर्थः । तत्र कर्मदेहः परमर्षीणां भोगदेह इन्द्रादीनामुभयदेहश्च राजर्षीणामिति । अत्र प्राधान्येन विधा विभागः । अन्यथा सर्वस्यैष भांगदेहत्वापत्तेः ः ॥ १२४ ॥ चतुर्थमपि शरीरमाह । न किञ्चिदप्यनुशयिनः ॥ १२५ ॥ विद्यादनुशयं द्वेष्यं पश्चात्तापानुतापयोः । इतिवाक्यादनुशयो वैराग्यम् । विरक्तानां शरीरमेतत्रयविलक्षणमित्यर्थः । यथा दत्तात्रेयजडभरतादीनामिति ॥ १२५ ॥ १८ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy