________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
सांख्यदर्शनम्। मुत्पाद्य व पूर्वसंस्कारनाशात् संस्कारान्तरस्य च ज्ञानप्रतिबधेन कर्मवदनुदयादिति तनाह।
एकः संस्कारः क्रियानिवर्तको न तु प्रतिक्रियं संस्कारभेदा बहुकल्पनाप्रसक्तः॥ १२० ॥
येन संस्कारेण देवादिशरीरभोग प्रारब्धः स एक एक संस्कारस्तच्छरोरसाध्यस्य प्रारब्धभोगस्य समापकः। स च कर्मवदेव भोगसमाप्तिनाश्यो न तु प्रतिक्रियं प्रतिभोगव्यक्तिसंस्कारनानात्व बहुव्यक्ति कल्पनागौरवप्रमादित्यर्थः । कुलालचक्रनमणस्थ लेऽप्येवं वेगाख्यः संस्कार एक एव भ्रमणसमा. तिपय न्तस्थायो बोध्यः ॥ १२ ॥
उद्भिज्जं शरीरमस्तीत्यु क्तं तत्र बाह्यबुद्धाभावाच्छरीरत्व नास्तीति नास्तिकाक्षेपमपाकरोति। __न वा बुड्विनियमो टक्षगुल्मलतीषधिवनस्पतिवणवीरुधादीनामपि भोक भोगायतनत्वं पूर्ववत् ॥ १२१ ॥
न वाच्यज्ञानं यजास्ति तदेव शरीरमिति नियमः किन्तु वृक्षादीनामन्तःसंज्ञानामपि मोक्तभोगायतनत्वं शरीरत्व मन्तव्यम् । यतः पूर्ववत् पूर्वोक्तो यो भोक्त्रधिष्ठानं विना मनुथादिशरीरस्य पूतिभावस्तहदेव वृक्षादिशरौरेष्वपि शुष्कतादिकमित्यर्थः। तथा च श्रुतिः। अस्य यदेकां शाखां जीवो जहात्यथ सा शुष्थतीत्यादिरिति । न वाह्यबुद्धिनियम इत्यशस्य पृथक सूत्रत्वेऽपि सूत्रयमको कत्येत्थमेव व्याख्येयम् । सूत्रभेदस्तु दैयं भयादिति बोध्यम् ॥ १२१ ॥
स्मृतेश्च ॥ १२२॥
For Private And Personal Use Only