________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
यथै कस्मिन् घटाकाशे रजोधूमादिभिर्वते । न च सर्वे प्रयुज्यन्त एवं जीवाः सुखादिभिः । इति ॥ १५२ ॥
सापि व्यवस्थैकात्मे सति जन्मादिव्यवस्थावदेव नोपपद्यत इत्याह।
अन्यधर्मत्वेऽपि नारोपात् तसिविरेकत्वात् ॥ १५३॥
अन्यधर्मत्त्वेऽपि धर्माणां सुखादीनामारोपात् पुरुषे व्यवस्था न सिध्यति। यारोपाधिष्ठानपुरुषस्यैकत्वादित्यर्थः । याकाशस्यैकत्वेऽपि घटावच्छिन्नाकाशानां घटभेदेन भिन्नतयोपाधिकर्मव्यवस्था घटते। आत्मत्वजीवत्वादिकन्तु नोपाध्यवच्छिन्नस्य। उपाधिवियोग घटाकाशनाशवत् तन्मान जोवो न मियत इत्यादिश्रुतिविरोधप्रसङ्गात्। किन्तु केवलचैतन्यस्येति प्रागेवोक्तम् । इमां बन्धमोक्षादिव्यवस्थानुपपत्तिं सूक्ष्मामबुद्धवाधुनिका वेदान्तिब्रुवा उपाधिभेदेन बन्धमोक्षव्यवस्थामैकात्मेऽम्याहुः । तेऽप्येतेन निरस्ताः। योऽपि तदकदेशिन इमामवानुपपत्ति पश्यन्त उपाधिगतचित्प्रतिविम्बानामेव बन्धादौन्याहस्ते त्वतीव घान्ताः। उक्ताद्भेदाभेदादि. विकल्पासहत्वादिदोषात्। अन्तःकरणस्य तदुज्ज्वलितत्वादित्यत्रोक्तदोषाच्च। किञ्च वेदान्तसूत्रे कापि सर्वात्मनामत्यन्तैक्यं नोक्तमस्ति। प्रत्यु त भेदव्यपदेशाचान्यः। अधिकन्तु भेदनिर्देशात्। अंशो नानाव्यपदेशा। इत्यादिसूत्रैर्भेद उक्तः। अत आधुनिकानामवच्छेदप्रतिविम्बादिवादा अपसिद्धान्ता एव । स्वशास्त्रानुक्तसन्दिग्धार्थेषु समानतन्त्र सिद्धान्तस्यैव सिद्धान्तत्वाचेत्यादिकं ब्रह्ममीमांसाभाष्ये प्रतिपादितमस्माभिः ॥१५३
For Private And Personal Use Only