________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः । भावेन तदाश्रययोरेव कार्यकारणभावो लाघवात् कल्पाते कारणस्य वृत्तिलाभेन कार्यत्तिलाभस्यौम निकत्वादिति । श्रुतावपि स ईक्षाञ्चके तदैक्षतेत्यादौ सर्गाद्युत्पन्नबद्धित एव तदितराखिलसृष्टिरवगम्यत इति। यद्यप्ये कमेवान्तःकरणं वृत्तिभेदेन त्रिविधं लाघवात् ।
गुणक्षोभे जायमाने महान् प्रादुर्बभूव ह।
मनो महांश्च विजय एक तद्दत्तिभेदतः । इति लैङ्गात्। पञ्चत्तिमनोवद्यपदिश्यत इति वेदान्तसूत्रेण प्राणदृष्टान्तविधया मनसोऽपि रत्तिमात्रभेदेन बहुत्वसिद्धेश्व। अन्यथा निश्चयादित्तिभिरिव भ्रमसंशयनिद्राक्रोधादित्तिभिरपि स्वसमसंख्यानन्तान्तःकरणापत्तेः। बुद्यादिष्वव्यवस्थया मन आदिप्रयोगस्य पातञ्जलादिसर्वशास्त्रेष्वनुपपत्तेश्च । तथापि वंशपर्वस्खिवावान्तरभेदमाश्रित्यान्तःकरणनये क्रम: कार्यकारणभावश्चोक्तः। योगोपयोगिश्रुतिस्मृतिपरिभाषानुसारादिति मन्तव्यम्। तदुक्तं वाशिष्ठे ।
अहमर्थोदयो योऽयं चित्तामा वेदनात्मकः । एतचित्तगुमस्यास्य वीज विधि महामते ! ॥ एतस्मात् प्रथमोद्भिवादनुरोऽभिनवाकृतिः । निश्चयात्मा निराकारो बुद्धिरित्यभिधीयते ॥ अस्य बुद्दाभिधानस्य याङ्करस्य प्रपौनता। सङ्कल्परूपिणी तस्याश्चित्तचेतोमनोऽभिधा ॥ इति। अहमर्थोऽन्तःकरणसामान्यम् । अत्र वाक्ये वीजासरन्यायेनैकस्यैवान्तःकरणक्षस्य वृत्तिमावरूपेण चित्ताद्या. ख्यावस्थाभेदा: क्रमिकास्त्रिविधा: परिणामा उता इति । सांख्यशास्त्र च चिन्तात्तिकस्य चित्तस्थ बुद्धावेवान्तर्भावः । अहङ्कारस्य चात्र वाक्ये बुद्दावन्तर्भायः ॥ ६४ ॥
For Private And Personal Use Only