SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठोऽध्यायः। जानसिौ सत्यां विमुक्तिश्रवणम् । न तु साक्षादगतिमानेणेत्यर्थः । प्रायिकत्वादन्यलोकाहिशेष इति ॥ ५८ ॥ परिपूर्णत्वेऽप्यात्मनो गतिश्रुतिमुपपादयति । गतिश्रुतेश्च व्यापकत्वेऽप्युपाधियोगाभोगदे. शकाललाभो व्योमवत् ॥५६॥ व्यापकत्वेऽप्यात्मनो गतिश्रवणानुरोधेन भोगदेशस्य कालवशालाभः सिध्यति । व्योमवदुपाधियोगेनेत्यर्थः । यथा ह्याकाशस्य पूर्णत्वेऽपि देशविशेषगतिघंटाद्युपाधियोगाहावद्यिते तथैवेति । तथा च श्रुतिः । घटसंवृतमाकाशं नीयमाने घटे यथा । घटो नौयेत नाकाशं तहज्जीवो नभोपमः ॥ इति ॥ ५८॥ भोक्तरधिष्ठानागोगायतननिर्माणमिति यदुक्तं तत् प्रपञ्चयति सूवाभ्याम् । अनधिष्ठितस्य पूतिभावप्रसङ्गान्न तसिद्धिः भोजनधिष्ठितस्य शुक्रादेः पूतिभावप्रसङ्गान पूर्वोक्तभोगायतन सिद्धिरित्यर्थः ॥ ६० ॥ नन्वविष्ठानं विवादृष्टहारा भोक्तभ्यो भोगायतननिर्माणं भवतु तवाह। ___ अदृष्टहारा चेदसम्बदस्य तदसम्भवाज्जलादिवदकरे ॥ ६१॥ शुक्रादौ साक्षादसम्बइस्यादृष्टस्य शरीरादिनिर्माणे भोत. द्वारत्वासम्भवाद्वोजासम्बद्वानां जलादौनामङ्गुरोत्पत्तौ कर्ष For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy