SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः । जमदाख्य महान स्वाप्नात् स्वप्नान्तरं व्रजत् । रूपं त्यजति नो शान्तं ब्रह्म शान्तत्वहं हितम् ॥ इति च ॥ १६० ॥ ननु साचित्वस्यानित्यत्वात् पुरुषाणां कथं सदैकरूपत्वं तत्राह । भ्याम् । साक्षात् सम्बन्धात् साचित्वम् ॥ १६९ ॥ पुरुषस्य यत् साचित्वमुक्त' तत् साचात्सम्बन्धमात्रात् । न तु परिणामत इत्यर्थः । साचात्सम्बन्ध ेन बुद्धिमात्वसाक्षितावगम्यते साक्षाद्द्रष्टरि संज्ञायामिति साक्षिशब्दव्युत्पादनात् । साक्षादद्रष्टृत्व चाव्यवधानेन द्रष्टृत्वम् । पुरुषे च साचात्सम्बन्धः स्वबुद्दिष्टत्तेरेव भवति । अतो बुद्धेरेव साचौ पुरुषोऽन्येषां तु द्रष्टृमात्रमिति शास्त्रीयो विभागः । ज्ञाननियामकश्वार्थाकारतास्थानीयः प्रतिविम्बरूप एव सम्बन्धो न तु संयोगमात्रमतिप्रसङ्गादित्यसकृदावेदितम् । विष्यादेः सर्वसाचित्वं त्विन्द्रियादिव्यवधानाभावमात्र ेण गौणम् । अक्षसम्बन्धात् साचित्वमिति पाठे त्वक्षमात्र बुद्धिः करणत्वसामा न्यात् । तस्या यथोक्तात् प्रतिविम्बरूपात् सम्बन्धादित्यर्थः ॥ १६१ ॥ उभयरूपत्वाभावसिद्धार्थं पुरुषस्यापरौ विशेषावाह सूत्रा ??? नित्यमुक्तत्वम् ॥ १६२ ॥ सदैव पुरुषस्य दुःखाख्यबन्धशून्यत्वम् । दुःखादेर्बुद्धिपरिणामत्वादित्यर्थः । पुरुषार्थस्तु दुःखभोगनिवृत्तिः प्रतिविम्ब - रूपदुःखनिवृत्तिर्वेत्युक्तमेव ॥ १६२ ॥ औदासीन्यं चेति ॥ १६३ ॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy