________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः ।
इति। तस्मात् प्रतिविम्बरूपण पुरुषे दुःखसम्बन्धो भोगाख्योऽस्ति । अतस्तेनैव रूपेण तबियत्तेः पुरुषार्थत्व युक्तम् । अत एव दुःखं मा भुञ्जीयेति प्रार्थनाम्यापामरं दृश्यते । तच्च दुःखभोगनिवृत्त: पुरुषार्थत्व मन्यशेषतया न सम्भवतीति सैव स्वत: पुरुषार्थः। दुःखनित्तिस्तु कण्टकादिनिरुतवत् तादर्थेन न स्वत: पुरुषार्थः। एवं सुखमपि न स्वत: पुरुषार्थः । किन्तु तद्भोग एव स्वत: पुरुषार्थत्वं यातीति। तदिदं दु:खभोगनिवृत्त: पुरुषार्थ योगभाष्ये व्यासदेवैरुतम् । तस्मिन् निवृत्ते पुरुषः पुनारदं तापत्रयं न भुत इति। अतः श्रुतावपि दुःखनिवृत्त : पुरुषार्थत्वं विषयतासम्बन्धेनैव बोध्यम्। तटेतद्योगदार्त्तिके प्रपञ्चितमम्माभिरिति दिक्। तदेवमनेन मूत्रेण व्यहवयं संक्षेपेणोद्दिष्टं विस्तरस्वनयोः पश्चाद्भवितेति ॥ १॥
अतः परं वक्ष्यमाणस्य हानोपायव्यहस्याकासाथ तदितरेषां हानोपायल्य प्रत्याचष्टे सूत्रजातन।
न दृष्टात् तत्मिद्धिनिहत्तेऽप्यनुवृत्तिदर्शनात् ॥२॥
लौकिकादु मायाचनादेरत्यन्त दुःखनिरतिसिद्धिर्नास्ति । कुतः। धनादिना दुःखे निवृत्त पश्चाइनादिक्षये पुनरपि दुःखानुवत्तिदर्शनादित्यर्थः । तथा च अबिः। अमृतत्वस्य तु नाशास्ति बित्ते नेत्यादिः ॥ २ ॥ __ नन्वेवं धनाद्यर्जनस्य कुञ्जरशौचवद् दुःखानिवर्तकले कथं तत्र प्रवृत्तिस्तवाह।
प्रात्यहिकक्षुत्यतीकारवत् तत्प्रतीकारचेष्टनात् पुरुषार्थत्वम् ॥ ३॥
For Private And Personal Use Only