SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थोऽध्यायः । __ १७५ अपितु। ___ दोषदर्शनादुभयोः ॥ २८॥ उभयोः प्रकृतितत्कार्ययोः परिणामित्वदुःखात्मकत्वादिदोषदर्शनादेव रागशान्तिर्भवति मुनिवदेवेत्यर्थः। सौभरहि सङ्गदोषदर्शनादेव सङ्गे वैराग्यं श्रयते । दुःखं यदेवैकशरीरजन्म तथाईसंख्यं तदिदं प्रसूतम् । परिग्रहेण क्षितिपात्मजानां सुतैरने कैबहुलौ कृतं तत् । इति ॥ २८॥ रागादिदोषोपहतस्योपदेशग्रहणेऽप्यनधिकारमाह । न मलिनचेतस्युपदेशवौजप्ररोहोऽजवत् ॥२६॥ उपदेशरूपं यज्ज्ञानवृक्षस्य वीजं तस्याङ्गुरोऽपि रागादिमलिनचित्त नोत्पद्यते। अजवत्। यथाजनाम्नि नृपे भार्याशोकमलिनचित्त वशिष्ठेनोक्त स्याप्युपदेशवीजस्य नाङ्गुर उत्पन्न इत्यर्थः ॥ २॥ किं बहुना। नाभासमात्रमपि मलिनदर्पणवत् ॥ ३० ॥ आपातज्ञानमपि मलिनचेतस्य पदेशान जायते विषयान्तरसञ्चारादिभिः प्रतिबन्धात् । यथा मलैः प्रतिबन्धान्मलिनदर्पणेऽर्थो न प्रतिविम्बति तहदित्यर्थः ॥ ३० ॥ यदि वा कथञ्चिज्ज्ञानं जायेत तथाप्युपदेशानुरूपं न भवेदित्याह। न तज्जस्यापि तद्रूपता पङ्कजवत् ॥ ३१ ॥ तस्मादुपदेशाज्जातस्यापि ज्ञानस्योपदेशानुरूपता न भवति सामग्रेपणानवबोधात् । पङ्कजवत्। यथा वौजस्यो For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy