________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तीयोऽध्यायः ।
१४१
पुरुषार्थ संसृतिर्लिङ्गानां सूपकारवद्रातः
यथा राज्ञः सूपकाराणां पाकशालासु सच्चारो राजाथें तथा लिङ्गशरीराणां संसृतिः पुरुषार्थमित्यर्थः ॥ १६ ॥
लिङ्गशरीरमशेषविशेषतो विचारितमिदानी स्य लशरीरमपि तथा विचारयति ।
पाञ्चभौतिको देहः ॥१७॥ पञ्चानां भूतानां मिलितानां परिणामो देह इत्यर्थः ॥ १७॥ मतान्तरमाह।
चातुर्मी तिकमित्येके ॥ १८॥ याकाशस्यानारम्भकत्वमभिप्रेत्येदम् ॥ १८ ॥
ऐकभौतिकमित्यपरे ॥ १६ ॥ पार्थिवमेव शरीरमन्यानि च भूतान्यपष्टम्भकमावाणीति भावः। अथवैकभौतिकमेकै कभौतिकमित्यर्थः । मनुष्यादिगरौरे पार्थिवांशाधिक्येन पार्थिवता सूर्यादिलोकेषु च तेजआद्याधिक्येन सैजसादिता शरीराणां सुवर्णादौनामिवेतीममेव पक्ष पञ्चमाध्यायेऽपि सिद्धान्तयिष्यति ॥ १८ ॥ देहस्य भौतिकत्वेन यत् सिध्यति तदाह ।
न सांसिद्धिकं चैतन्य प्रत्येकादृष्टेः ॥२०॥
भूतेष पृथक कतेषु चैतन्यादर्शनाभौतिकस्य देहस्य न खाभाविक चैतन्यं किन्त्वौपाधिकमित्यर्थः ॥ २० ॥ बाधकान्तरमाह।
प्रपञ्चमरणाद्यभावश्च ॥ २१॥
For Private And Personal Use Only