SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीयोऽध्यायः । १४१ पुरुषार्थ संसृतिर्लिङ्गानां सूपकारवद्रातः यथा राज्ञः सूपकाराणां पाकशालासु सच्चारो राजाथें तथा लिङ्गशरीराणां संसृतिः पुरुषार्थमित्यर्थः ॥ १६ ॥ लिङ्गशरीरमशेषविशेषतो विचारितमिदानी स्य लशरीरमपि तथा विचारयति । पाञ्चभौतिको देहः ॥१७॥ पञ्चानां भूतानां मिलितानां परिणामो देह इत्यर्थः ॥ १७॥ मतान्तरमाह। चातुर्मी तिकमित्येके ॥ १८॥ याकाशस्यानारम्भकत्वमभिप्रेत्येदम् ॥ १८ ॥ ऐकभौतिकमित्यपरे ॥ १६ ॥ पार्थिवमेव शरीरमन्यानि च भूतान्यपष्टम्भकमावाणीति भावः। अथवैकभौतिकमेकै कभौतिकमित्यर्थः । मनुष्यादिगरौरे पार्थिवांशाधिक्येन पार्थिवता सूर्यादिलोकेषु च तेजआद्याधिक्येन सैजसादिता शरीराणां सुवर्णादौनामिवेतीममेव पक्ष पञ्चमाध्यायेऽपि सिद्धान्तयिष्यति ॥ १८ ॥ देहस्य भौतिकत्वेन यत् सिध्यति तदाह । न सांसिद्धिकं चैतन्य प्रत्येकादृष्टेः ॥२०॥ भूतेष पृथक कतेषु चैतन्यादर्शनाभौतिकस्य देहस्य न खाभाविक चैतन्यं किन्त्वौपाधिकमित्यर्थः ॥ २० ॥ बाधकान्तरमाह। प्रपञ्चमरणाद्यभावश्च ॥ २१॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy