________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः ।
पारम्पर्येऽपि साचादहेतुत्वे ऽप्याद्यायाः प्रकृतेर्हेतुताहङ्गारादिषु महदादिद्वारास्ति । यथा वैशेषिकमतेऽणनां घटादिहेतुता हाणुकादिहा रेवेत्यर्थः ॥ ७४ ॥
ननु प्रकृतिपुरुषयोरुभयोरेव नित्यत्वात् प्रकृतेरेव कारणत्वं किं नियामकं तत्राह ।
ܘ
ビ
पूर्व भावित्वे योरेकतरस्य हानेऽन्यतरयोगः ॥ ७५ ॥
For Private And Personal Use Only
इयोरेव पुम्प्रत्योरखिलका पूर्व भावित्वेऽप्ये कतर स्व पुरुषस्यापरिणामित्व ेन कारणता हान्यान्यतरस्याः कारणत्वौचित्र्यमित्यर्थः । पुरुषस्यापरिणामित्वं चेदं वीजम् । पुरुषस्य संहृत्य करिव परार्थत्वापत्त्यानावस्था । श्रसंहत्यकारित्वे सर्वदा महदादिकार्य्य प्रसङ्गः । प्रकृतिद्वारा परिणामकल्पने च लाघवात् तस्या एव परिणामोऽस्तु पुरुषे तु स्वामित्व न स्त्रष्टृत्वोपचारो यथा योधेषु वर्त्तमानौ जयपराजयौ राजन्युपचर्य्यते तत्फलसुखदुःखभोक्तृत्वेन तत्स्वामित्वादिति । किञ्च धर्मिग्राहकमानेन कारणतयैव प्रकृतेः सिद्धौ नान्धकारणाकाङ्क्षास्ति । यथा धर्मिग्राहकप्रमाणेन द्रष्टृतया पुरुषसिद्धौ नान्यद्रष्ट्राकाङ्क्षति । अपि च पुरुषस्य परिणामित्व कदाचिचतुर्मन आदिवन्ध्यत्वमपि स्यात् । तथा च विद्यमानमपि सुखदुःखादिकं न ज्ञायेत ततश्चाहं सुखी न वेत्यादिसंशयापतिः । श्रतः सदा प्रकाशस्वरूपत्वामपायेन पुरुषस्यापरिणामित्व सिध्यति । तदुक्तं योगसूत्रेण सदा ज्ञाताश्चित्तस्य वृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वादिति । तद्भाष्येण च सदा ज्ञानविषयत्वं तु पुरुषस्यापरिणामित्व परिदोपयतीति ।