SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम् । मोत्तमा इत्यतो न सर्वेषामेव मनननियमः कुतर्कादिभिर्मन्दमध्यमयोधिसत्प्रतिपक्षतासम्भवादित्यर्थः । मन्दहि बौडा]. त कुतर्कजातेनोसानुमानानि बाध्यन्ते । मध्यमैश्च बुहाद्युक्तरेव विरहास लिङ्गः सत्प्रतिपक्षितानि क्रियन्ते। अत उत्तमाधि. कारिणामेवैतादृशमननं भवतीति भावः । प्रकृते: स्वरूपं गुणसाम्यं प्रागेवोक्तम्। सूक्ष्मभूतादिकं च प्रसिहमेवास्तौति ॥७॥ अवशिष्टयोर्महदहङ्कारयोः स्वरूपमाह सूत्राभ्याम् । ५. महदाख्यमाद्यं कायं तन्मनः ॥ ७१॥ महदाख्यमाद्यं कायं तन्मनो मननवृत्तिकम्। मननमव निश्चयस्तदत्तिका बुद्धिरित्यर्थः। यदेतद्विस्तृतं वीज प्रधानपुरुषात्मकम् । महसत्त्वमिति प्रोक्तं बुद्धितत्त्वं तदुच्यते ॥ इत्यादिवाकोभ्यो बुढेरेवाद्य कार्य त्वावगमात् ॥ ७१ ॥ चरमोऽहङ्कारः ॥ ७२॥ तस्यानन्तरो य: सोऽहङ्करोतीत्यहङ्कारोऽभिमानवृत्तिक इत्यर्थः ॥७२॥ यतोऽभिमानत्तिकोऽहङ्कारोऽतस्तत्कायंत्वमुत्तरेषामुपपमित्याह। तत्काय॑त्वमुत्तरेषाम् ॥ ७३ ॥ सुगमम् । एवं त्रिसूत्री व्याख्याय पौनरत्याशङ्गापास्ता ॥ ७३॥ नन्वेवं प्रकृतिः सर्गकारणमिति श्रुतिस्मृतिविरोध इत्या. शङ्कायामाह। आद्यहेतुता तड्वारा पारम्पर्येऽप्यणुवत् ॥७॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy