SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० सांख्यदर्शनम्। तुष्टिः सा भाग्याख्या हष्टिरित्युच्यत इति चतन आध्यात्मिकाः। बाह्याः पञ्च तुष्टयो बाह्यविषयेषु पञ्चसु शब्दादिवर्जनर. क्षणक्षयभोगहिंसादिदोषनिमित्तकोपरमाज्जायन्ते। ताश्चतुष्टयो यथाक्रमं पारं सुपारं पारपारमनुत्तमाम्भ उत्तमाम्भ इति परिभाषिता इति। कश्चित् विमां कारिकामन्यथा व्याख्यातवान् । तद्यथा विवेक साक्षात्कारोऽपि प्रकृतिपरिणाम एवेत्यलं ध्यानाभ्यासेनेत्य वं दृष्ट्या या ध्यानादिनिरत्ती तुष्टिः मा प्रकृत्याख्या। प्रव्रज्योपादानेनैव मोक्षो भविश्थति किं ध्यानादिनति या तुष्टिः सोपादानाख्या। सतसंन्यासस्यापि कालेनैव मोक्षो भविष्यत्यल मुह गेनेति या तुष्टिः सा कालाख्या । भाग्याटव मोक्षो भविष्यति न मोक्ष शास्त्रोक्त साधनैरेवं कुतकें या तुष्टिः सा भाग्याख्येत्यादिपर्थ इति नन्न । तयाख्याततुष्टीनामभावस्य ज्ञानाद्यनुकूलत्व नाशक्ति परिभाषानौचित्यादिति जहादिभिः सिदिः ॥ ४४॥ जहादिभेदैः सिद्विरधा भवतीत्यर्थः । इदमपि सुत्र कारिकया व्याख्यातम्। ऊहः शब्दोऽध्ययनं दुःखविधातास्त्रयः सुकृत्प्राप्तिः । दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वी स्त्रि विधः ॥ इति। अस्थायमर्थः । अनाध्यात्मिकादिदुःखवयप्रतियोगिकत्वात् त्रयो दु.खविघाता मुख्यसिद्धयः । इतरास्तु तत्माधनवाद्गौण्यः सिद्धयः । तत्रोहो यथा । उपदेशादिकं विनैव प्राग्भवीयाभ्यासवशात् तत्वस्य खयमूहनभिति। शब्दस्तु यया। अन्यदीयपाठमाकण्य रूयं या शास्त्रमाकलय्य यज नानं जायते तदिति। अध्ययनं च यथा। शिवाचार्यभावेन For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy