________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
सांख्यदर्शनम् । पूर्वसिद्धसत्वस्याभिव्यक्तियॊपेनेव घटस्थ ॥५६॥
ननु पूर्वसिहसत्ताकस्यैव शब्दस्य ध्वन्यादिभिर्याभिव्यक्तिस्तन्मात्रमुत्पत्ति: प्रतीतेविषयः। अभिव्यक्तौ दृष्टान्तो दौपेनेव घटस्योति ॥ ५८॥ परिहरति। सत्कार्य सिद्धान्तश्चेत् सिद्धसाधनम् ॥६॥
अभिव्यक्तिर्यद्यनागतावस्थात्यागेन वर्तमानावस्थालाभ इत्युच्यते तदा सत्कार्यसिद्धान्तः । तानित्यत्वं च सर्वकार्याणामवेति सिद्धसाधनमित्यर्थः। यदि च वर्तमानतया सत एव ज्ञानमावरूपिण्यभिव्यक्तिरुयते तदा घटादौनामपि . नित्यतापत्तिः। कारणव्यापारेण ज्ञानस्य वोत्पत्तिप्रतीतिविषयत्वौचित्यादिति भावः ॥ ६ ॥
आत्माइते पूर्वानुक्तमपि बाधकमुपन्यसनीयमित्येतदर्थमात्माहैतनिरासः पुनरारभ्यते। नाईतमात्मनो लिङ्गात् तझेदप्रतीते : ६१॥
यद्यप्यात्मनामन्योऽन्यं भेदवाक्यवदभेदवाक्यान्यपि मन्ति तथापि नाहतं नात्यन्तमभेदः । प्रजादिवाक्यस्थैः प्रतिव्यागात्यागादिलिङ्गैर्भेदस्य व सिहेरित्यर्थः । न ह्यत्यन्ताभेदे तानि लिङ्गान्युपपद्यन्ते । अभेदवाक्यानि तु साम्यादिश्रुत्य कवाक्यतया वैधादिलक्षणाभेदपरतयोपपद्यन्ते। अभिमानादि. निरत्त्यन्यथानुपपत्त्यापि तत्परत्वावधारणाचेति ॥ ६१ ॥
यात्मनामभेदे लिङ्गं बाधकमुक्तम् । प्रात्मैवेदं सर्वं ब्रह्मैवेदं सर्वमिति श्रुत्यात्मनोऽनात्मभिर ते तु प्रत्यक्षमपि बाधकमस्तोत्याह।
नानात्मनापि प्रत्यक्षबाधात् ॥ ६२ ॥
For Private And Personal Use Only