________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हितीयोऽध्यायः।
भिमानिदेयतामारभ्य सर्वेषामेव भूताभिमामिपर्यन्तानां स्वस्वबधिरूपाश्च प्रतिनियतोपाधयो महत्तत्त्वस्येवांशा इति ॥ १३ ॥ महत्तत्त्वस्यापरानपि धर्मानाह।
तत्कायं धर्मादि ॥ १४ ॥ धर्मज्ञानवैराग्य वाण्यपि बयपादामकानि नाहकाराद्यपादानकानि बुडेरेव निरतिशयसत्त्वकार्यत्वादित्यर्थः ॥१४॥ __ नन्वेवं कथं नरपवादिगतानां बुधशानामधर्मप्राबल्यमुपपद्यतां तबाह।
__ महदुपरागादिपरौतम् ॥ १५ ॥ तदेव महन्महत्तत्त्वं रजस्तमोभ्यामुपरागादिपरोतं क्षुद्रधर्माज्ञानावैराग्यानैश्वर्यधर्मकमपि भवतीत्यर्थः। एतेन सर्व एव पुरुषा ईश्वरा इति श्रुतिस्मृतिप्रवादोऽप्युपपादितः सर्वोपाधीनां स्वाभाविकैश्वर्यस्य रजस्तमोभ्यामेवावरणादिति । नन्वेवं धर्माद्यवस्थानार्थ बुझेरपि नित्यत्वात् कथं कार्य तेति चेन्न । प्रकृत्य शरूपे वीजावस्थमहत्तत्त्वे सत्त्वविशेषे कर्मवासनादौनामवस्थानात् तस्यैव जानकारणावस्थायामगुरवदुपपत्त्यङ्गीकारात्। तथा चाकाशवदेव नित्यानित्योभयरूपा बद्धिः । यथा कारणं खाकारः प्रकृतिप्रभावादिति ॥ १५ ॥ महत्तत्त्वं लक्षयित्वा तत्कार्य महङ्कारं लक्षयति ।
अभिमानोऽहङ्कारः ॥ १६॥ अहङ्करोतीत्य हङ्कारः कुम्भकारवत् । अन्त:करणद्रव्यं स च धर्मधर्म्यभेदादभिमान इत्युक्तोऽसाधारणत्तिता । सूचनाय बद्या निश्चित एवार्थेऽहङ्कारममकारौ जायेते। अतो वृत्त्योः कार्यकारणभावानुसारेण वृत्तिमतोरपि कार्यकारणभाव उन्नौ
For Private And Personal Use Only