SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ सांख्यदर्शनम्। मोक्षार्थको चावश्यके पुरुषमोक्षार्थकत्वमेव युक्त' न प्रतिमोक्षार्थकत्व तस्याः पुरुषगुणत्वादिति ॥११॥ खण्डदिक्कालयोः सृष्टिमाह । दिक्कालावाकाशादिस्यः ॥ १२॥ नित्यौ यो दिकालो तावाकाशप्रकृतिभूती प्रकृतेर्गणवि. शेषावेव। अतो दिकालयोविभुत्वोपपत्तिः । याकाशवत् सर्वगतच नित्य इत्यादिवत्यक्त विभुत्व चाकाशस्योपपत्रम्। यौ तु खण्डदिकालौ तौ तु तत्तदुपाधिसंयोगादाकाशादुत्पद्येते इत्यर्थः । श्रादिशब्देनोपाधिग्रहणादिति। यद्यपि तत्तदुपाधिविशिष्टाकाशमेव खण्डदिकालौ तथापि विशिष्टस्यातिरिकताभ्युपगमवादेन वैशेषिकनये श्रोत्रस्य कार्य तावत् तत्कायं. त्वमत्रोक्तम् ॥ १२ ॥ इदानीं महदादिक्रमेणेत्यतान् खरूपतो धर्मतश्च क्रमेण दर्शयति। अध्यवसायो बुद्धिः ॥१३॥ महत्तत्त्वस्य पर्यायो बुद्धिरिति। अध्यवसायश्च निश्चयाख्यस्तस्या साधारणौ वृत्तिरित्यर्थः। अभेदनिदेशस्तु धर्मधयभेदात्। अस्याच बुद्देमहत्त्व स्खेतरसकल कार्याध्यापकत्वान्महैश्वर्याच मन्तव्यम् । सविकारात् प्रधानात तु महत्तत्त्वमजायत । महानिति यतः ख्यातिर्लोकानां जायते सदा ॥ इति स्मृतेः। अस्य महतो भूतस्य निःखसितमेतद्यदृग्वेद इत्यादिश्रुतिस्मृतिषु च हिरण्यगर्भे चेतनेऽपि महानितिशब्दो बुधभिमानित्व नैव। यथा पृथिव्यभिमानिचेतने पृथिवीशब्द. स्तहत् । एवमेव रुद्रादिष्वहङ्कारादिशब्दोऽपि बोध्यः । प्रकृत्य For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy