SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ तीयोऽध्यायः। सूक्ष्मं यद्भूतपञ्चकं यावलिङ्ग स्थायि प्रोक्तं तदेव लिङ्गाधिष्ठानं शरीरमिति लब्ध कारिकान्तरेण । चित्र यथाश्रयमृते स्थाखादिभ्यो विना यथा छाया। तहहिना विशेषैन तिष्ठति निराश्रयं लिङ्गम् ॥ इति। विशेषैः स्थ लभूतैः सूक्ष्माख्यः। स्थलावान्तरभेदैरिति यावत्। अस्यां कारिकायां सूक्ष्माख्यानां स्थ लभूतानां लिङ्गशरीराने दावगमन । पूर्वोत्पन्नमसक नियतं महदादिसूक्ष्मपर्यन्तम् । इत्यादिपूर्वोदाहृतकारिकायां सूक्ष्मभूतपय न्तस्य लिङ्गत्वं नार्थः किन्तु महदादिरूपं यलिङ्गं तत् स्वाधारसूक्ष्मपर्यन्त संसरति तन सह संसरतीत्यथः। नन्ववं लिङ्गघटकपदार्थाः कियन्त इति कथमवधार्य मिति चेत् । वासनाभूत सूक्ष्म च कमविद्य तथैव च । दन्द्रियं मनो बुद्धिरताल्लङ्ग विदुर्बुधाः ॥ इति वाशिष्ठादिवाक्य भ्यः। अत्र लिङ्गशरीरप्रतिपादने. नेव पुथ्य ष्टकमपि व्याख्य यमित्याशयेन बुद्धिधर्माणामपि वासनाकविद्यानां पृथगुपन्यासः । भूतसूक्ष्म चात्र तन्मात्रा दशेन्द्रियाणि च ज्ञानकीन्द्रयमदन पुरहयमित्याशयः । यत् तु मायावादनो लिङ्गशरीरस्य तन्मात्रस्थान प्राणादिपञ्चक प्रक्षिपन्ति पुर्यष्टकं चान्यथा कल्पयन्ति तदप्रामाणिकमिति ॥ १२॥ ननु मूर्त्तद्रव्यतया वायादेरिव लिङ्गस्याकाशमेवासङ्गेनाधारोऽस्तु व्यर्थमन्यत्र सङ्गकल्पनमिति तवाह। मूतत्वेऽपि न सङ्घातयोगात् तरणिवत् ॥१३॥ मूर्त्तत्वेऽपि न स्वातन्त्रवादसङ्गतयावस्थानं प्रकाशरूप For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy