________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
सांख्यदर्शनम् ।
हैतं प्रसज्येत। तच्च भवतामनिष्टमित्यर्थः । सन्तानान्तःपातिव्यक्तीनामानन्त्यात् सजातीयहतमिष्यत एवेत्याशयेन विजातीयेति विशेषणम्। नन्वविद्याया अपि ज्ञानविशेषत्वाद. विद्ययापि कथं विजातीयहतमिति चेन्न। ज्ञानरूपाविद्याया बन्धोत्तरकालीनतया वासनारूपाविद्याया एव तैर्बन्धहेतुत्वाभ्युपगमात् । वासना तु ज्ञानाहि जातोयैवेति। एभिश्च सूत्रब्रह्ममौमांसासिद्धान्तो निराक्रियत इति भ्रमो न कर्तव्यः । ब्रह्ममीमांसायां केनापि सूत्रणाविद्यामानतो बन्धस्यानुक्तत्वात्। अविभागो वचनादित्यादिसू त्रैब्रह्ममीमांसाया अभिप्रतस्याविभागलक्षणाईतस्याविद्यादिवास्तवत्वेऽप्यविरोधाच्च। यत् तु वेदान्तिब्रुवाणामाधुनिकस्य मायावाद स्यात्र लिङ्ग दृश्यते तत् तेषामपि विज्ञानवाद्येकदेशितया युक्तमेव ।
मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमेव च । मयैव कथितं देवि ! कलो ब्राह्मणरूपिणा॥ इत्यादिपद्मपुराणस्थशिववाक्य परम्पराभ्यः । न तु तहेदान्तमतम् ।
वेदार्थवन्महाशास्त्रं मायावादमवैदिकम् । इति तदाक्य शेषादिति । मायावादिनोऽत्र च न साक्षात् प्रतिवादित्व विजातीयेति विशेषणवैयर्थ्यात् । मायावादे सजातीयाहैतस्याप्यनभ्युपगमादिति। तस्मादत्र प्रकरणे विज्ञानवादिनां बन्धहेतुव्यवस्थैव साक्षाविराक्रियते। अनयैव च रीत्या नवीनानामपि प्रच्छवबौहानां मायावादिनामविद्यामात्रस्य तुच्छस्य बन्धहेतुत्व निराकृतं वेदितव्यम् । अस्मन्मते त्वविद्यायाः कूटस्थनित्यतारूपपारमार्थिकत्वाभावेऽपि घटादिवहास्तवत्वेन वक्ष्यमाणसंयोगहारा बन्धहेतुत्व यथोक्तबाधा. नवकाशः। एवं योगमते ब्रह्ममीमांसामनेऽपौति ॥ २२ ॥
For Private And Personal Use Only