Book Title: Siddhachakra Varsh 06 - Pakshik From 1937 to 1938
Author(s): Ashoksagarsuri
Publisher: Siddhachakra Masik Punarmudran Samiti
View full book text
________________
૧૮૯
શ્રી સિદ્ધચક્ર
ફેબ્રુઆરી ૧૯૩૮ 'हीनमपि' क्षीणमपि पाक्षिकं - चतुर्दशीलक्षणं शार्थ - तिथियात 2 तिथिनो क्षय पूर्णिमायां प्रमाणं न कार्य, तत्र तद्भोगगन्धस्याप्य- यो डोय त्यारे तेनाथी दानी तिथि देवी, संभवात, किन्त त्रपोदश्यामेवेत्यर्थः, दृष्टान्तनिबद्धा भने माथि डीय भेटवे तिथनी वृद्धि थई डोय युक्तयश्चात्र पुरो वक्ष्यन्ते इति। नन्चौदयिकतिथि त्यारे मागबनी भेट भी ४ तिथि देवी, असे स्वीकारान्यतिथितिरस्कारप्रवणयोरावयोः कथं मा६२मा दावी. ४ भाटे युं छ ? तिथिन
ક્ષયે પહેલાની તિથિ કરવી અને વૃદ્ધિ થાય તો ઉત્તરા त्रयोदश्या अपि चतुर्दशीत्वेन स्वीकारो युक्त ? इति
એટલે બીજી તિથિ લેવી. અને મહાવીર મહારાજનું चेत्, सत्यं, तत्र त्रयोदशीति व्यपदेशस्याप्यसंभवात्,
નિર્વાણ એટલે નિર્વાણ મહોત્સવ જે દિવાલી તે તો किन्तु प्रायश्चित्तादिविधौ चतुर्दश्येवेति व्यपदिश्य
શાસનમાં લોકોને અનુસરીને કરવું આ વાત તો मानत्वात्, यदुक्तं - "संवच्छर चउमासे पक्खे
આપણને બન્નેને (તપા અને ખરતરવાળાને) अट्ठाहियासु य तिहीसु। ताउ पमाणं भणिया जाओ संमत छ म संगी॥२ शने ५९ ओ मनुष्य सूरो उदयमेइ॥१॥अह जइ कहवि न लब्भंति ताओ प्रांत (मशान)थी, पोतनी बुद्धिनी भंहाथी सूरुग्गमेण जुत्ताओ ? ता अवरविद्ध अवरावि हुज अष्टभीमा तिथिन। ये सभी माह ३५ पूर्वनी न हु पुव्व तविद्धा॥२॥" न च प्राक् तिथि भने 46शन क्षये मादी मेवी पुनम चतुर्दश्येवेत्युक्तम्, अत्र तु 'अवरावी' त्यनेन लेवी वाम ४२तीय न्यायने अनुसरे छ तेने०४ अपिशब्दादन्यसंज्ञाऽपि गृह्यते, तत्कथं न विरोध माश्रीने उत्तरार्ध डे छ. ही भेवी ५५५ 46॥ इति वाच्यं, प्रायश्चित्तादिविधावित्युक्तत्वात्, ३५ ५४ी पुनभे न मानवी, पुनमें 46शन। गौणमुख्यभेदात् मुख्यतया चतुर्दश्या एव व्यपदेशो मोनो ५ ५५५ नथी, ५५ ते२४ मानवी. युक्त इत्यभिप्रायेणोक्तत्वाद्वा, एतच्चं त्वयाऽप्यंगी- दृष्टांत साथे युक्तिमो माम मा यामा कतमेव. अन्यथा क्षीणामीकत्यं सप्तम्यां माशे, पाही 51 ४३ छ ? यवाणी तिथिनो क्रियमाणमष्टमीकृत्यव्यपदेशं न लभेत, न
- અંગીકાર અને વગર ઉદયવળી તિથિ નહીં चेष्टापत्तिः, आबालगोपालं प्रतीतमेव अद्याष्टम्या:
માનનારા આપણે બને છીયે તો પછી (ઉદયવાળી)
તેરશનો ચઉદશપણે સ્વીકાર પણ કેમ યોગ્ય पौषधोऽस्माकमिति, एतद्वचनवक्तृपुरुषानुष्ठीय
ગણાય? ઉત્તરમાં કહે છે કે તું સાચું કહે છે પણ मानानुष्ठानापलापित्वेनौन्मत्यप्रसङ्गात्।।
ત્યાં (ક્ષીણ ચઉદશ હોય ત્યારે તે તેરસને) તેરસ (तत्त्वतरंगिणी पत्र ३-४) छ मे वानी ५ संभव नथी, टुंधर्भाशयन