Book Title: Siddhachakra Varsh 06 - Pakshik From 1937 to 1938
Author(s): Ashoksagarsuri
Publisher: Siddhachakra Masik Punarmudran Samiti
View full book text
________________
૨૫૬
શ્રી સિદ્ધચક્ર
માર્ચ ૧૯૩૮
गर्भाष्टम के लिये दूसरें क्या कहते है। आपस्तंबीये पटलं ४ खंड : १० गर्भाष्टमेषु ब्राह्मणमुपनीयत॥२॥ यस्मिन् वर्षे गर्भो भूत्वा शेते तद् वर्षं गर्भशब्देनोच्यते तदष्टमं येषांतानीमानि गर्भाष्टमानि वर्षाणि, बहुवचन सौरादिभेदेन वर्षाणां बहुत्वात्, अपर आह-जन्मप्रभृति सप्तानां वर्षाणां गर्भमष्टमं भवति तेन सप्तस्वपि वर्षेपूपनयनं चोद्यतेपंचमादिषु त्रिषूपनयनं, सप्तमे वर्तमान एव गर्भवर्षमष्टमं भवति।
बौद्धायनमधर्मसूत्रे ३ खंडे सूत्रं ८ गर्भादि : संख्यावर्षाणां तदष्टमेषु ब्राह्मणमुपनयेत्, तदष्टमेषुगर्भाष्टमेष्वित्यर्थः १०-१२ षष्ठसप्तमौ क्षत्रधर्मानुगतौ १०-१६ पंचमाष्टमौ वैश्यशूद्राणां।
गोभिलगृह्यसूत्रं २ प्रपाठके ६ कंडिका १ सूत्रं, गर्भो यस्मिन् मासि जायते सोऽयं गर्भमासस्य यस्तृतीयो मासः गर्भादारभ्य यस्तृतीय इति वा व्याख्येयं २ प्र-१० कं. गर्भाष्टम इत्याधानकालापेक्षया अष्टम इति जननापेक्षया गौतमः-उपनयनं ब्राह्मणस्याष्टमे नवमे पंचमे वा काम्यं, अत्राष्टमे नित्यमित्यर्थतः टीप्पनं-गर्भाष्टमे वर्षे तूपनयनार्हः। यदा गर्भाष्टमे वर्षे २ प्र-7 कं. चतुर्थे मासि षष्ठेऽष्टमे वा॥२॥ वैजवापगृह्येऽपि-मासि चतुर्थे पंचमे वा षष्ठाष्टमयोर्वा सप्तमे मासि वा प्रथमगर्भे सीमन्तोन्नयनं २ प्र. ९ कां. द्वितोये वेत्यत्र पूर्वो इत्यनुषंगस्तेन तृतीयाव्दलाभ: तृतीये भूयिष्टे गते चूडा कार्या। आषोडशात् अत्राभिविधावाङ्, न मर्यादायां, टीप्पनं-मर्यादार्थकत्वे पञ्चदशवर्षान्तादिरेव।
खदिरादिगृह्यसूत्रं ३ प. ४ खं. अष्टमे वर्षे ब्राह्मणमुपनयेत् ॥१॥ अत्र गर्भाधानादिवर्षगणनं-जिस मासमें गर्भ हुवा हो उस माससें गिनने पर जो वर्ष अष्टम हो उस वर्षके जिस कीसी शुभ तिथिमें२ उपनयनकालसे सोलहवें वर्षमें अर्थात् जिसका गर्भकालसें गिनती कर आठवें वर्षमें उपनय हुआ है उसके गर्भसे २४ वें वर्षमें और जिसका नवमआदि सोलहवें वर्षमें उपनय हुआ हो उसका २५ वर्षसें ३२ वर्षकी उमरमें।।
તા.ક. ઉપરનો પાઠ સમજનાર ગર્ભાસ્ટમની જઘન્યતા બરોબર જન્મથી સાતમમાં સવા છ થી જ માને અને અષ્ટમથી આઠ પૂરાં જ લેવાય એમ કહેનારની કદાગ્રહ દશા જરૂર સમજે.
માર્ગણા-લેખક