________________
१४६ ]
- नियमसार सम्मत्तं सण्णाणं, विज्जदि मोक्खस्स होदि सुण' चरणं । ववहारणिच्छएण दु, तम्हा चरण पवक्खामि ॥५४॥ ववहारगयचरित्त, ववहाररणयस्स होदि तवचररणं । णिच्छयरण्यचारित्त, तवचरणं होदि रिगच्छयदो ॥५॥
विपरीताभिनिवेशविजितश्रद्धानमेव सम्यक्त्वम् । संशयविमोहविभ्रमविजितं भवति संज्ञानम् ॥५१॥ चलमलिनमगाढत्वविज्जितश्रद्धानमेव सम्यक्त्वम् । अधिगमभावो ज्ञान हेयोपादेयतत्वानाम् ।।५२।। सम्यक्त्वस्य निमित्तं जिनसूत्रं तस्य जायकाः पुरुषाः। अन्तर्हेतवो भणिताः दर्शनमोहस्य क्षयप्रभृतेः ॥५३॥ सम्यक्त्वं संज्ञान विद्यते मोक्षस्य भवति शृणुचरणम् । व्यवहारनिश्चयेन तु तस्माच्चरणं प्रवक्ष्यामि ॥५४॥
__ -- [चलमलिनं प्रगाढत्यविवजितश्रद्धानं एव] चन. मलिन. और अगाढ़ दोषों से । गहन थट्टान हो [ सम्यक्त्वं ] सम्पत्र है. [ हेयोपादेयतत्त्वानां ] हेय और उपादेय नन्त्रों का [अधिगमभावः] जानने रूप भाव [ज्ञान] ज्ञान है ।
। जिनसूत्रं तस्य ज्ञायकाः पुरुषाः सम्यक्त्वस्य निमित्तं ] जिनमूत्र और उनके । जानने वाले पुरुष सम्यक्त्व के लिए बाहर निमित्त हैं। [ दर्शनमोहस्य क्षयप्रभतेः अंतहेतवः भणिताः ] दर्शनमोह का क्षय, क्षयोपशम आदि अंतरंग हेतु कह गये हैं।
[ मोक्षस्य ] मोक्ष के लिए सिम्यक्त्वं ज्ञानं विद्यते] सम्यकदर्शन और ज्ञान होता है तथा [ चरणं भवति । चारित्र भी होता है. [ तस्मात तु ] उमलिए मैं [व्यवहारनिश्चयेन] व्यवहार और निश्चय से [चरणं प्रवक्ष्यामि] चारित्र को कहूंगा, [शृणु] हे शिष्य ! तुम मुनो ।
१. मुणु (क) पाठान्तर ..