Book Title: Niyamsar
Author(s): Kundkundacharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

View full book text
Previous | Next

Page 544
________________ भाषानुवादकाः प्रशस्तिः महावीरं जिनं नत्वा महावीरैकशासनम् । भारती सर्वसाधू श्च स्तौमि सिद्धिफलाप्तये ।। १ ।। प्रसिद्ध मूलसंघेऽस्मिन् कुदकुदान्वयाभिधे । ख्याते सरस्वनीगच्छे बला-कारे गणे शुभे ।। २ ।। तस्मिन्नाचार्यमालास्ति जिनसूत्रेण गुम्फिला । तस्यामेको मणिः संप्रत्याचार्यः शांतिसागरः ।। ३ ।। कलिकालंकनेताऽसौ मुनिमार्गस्य दर्शकः । चारित्र चक्रभृन हयप्यकिञ्चनो दिगम्बरः ।। ४ ।। चतुःसंघकधौरेयः नापट्टे वीरसागरः ।। मम दीक्षागुमर्जीयात् नहात्रतप्रदायक: ।। ५ ।। ज्ञानमत्याख्ययैषाहनायिका भूबि विधता । चतुरनुयोगवार्धावावगाहनतत्परा ।। ६ कष्टसहस्रीनाम्नाटसनलीग्रन्थ भयमुम् । अनूद्याध्यात्मग्रन्थ श्वानृदितो मातृभाषया ।। ७ ।। वीराब्दे द्वयधिक पंचविशे चैत्रेऽसिते शुभे । नवम्यां च तिथी क्षेत्र कमजाङ्गलदेशके ।। ८ ।। हस्तिनागपुरे नीर्थे शांतिनाथजिनालये । शास्त्र नियमसारस्यानुवादः पूर्णतामगात् ।। ६ ।। यावत्कं जैनधर्मोऽयं वर्नने भवि सौख्यदः । तावत्कं सानुवादोऽयं ग्रंथो जगति विद्यताम् ।।१०।। स्वात्मसौख्यामृतं महय पठितृभ्योऽपि सत्वरम् । दद्यात् बोधि समाधि च गांतिमात्यंतिकीमपि ।।११।। ।। इति शं भूयात् ।।

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573