SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ भाषानुवादकाः प्रशस्तिः महावीरं जिनं नत्वा महावीरैकशासनम् । भारती सर्वसाधू श्च स्तौमि सिद्धिफलाप्तये ।। १ ।। प्रसिद्ध मूलसंघेऽस्मिन् कुदकुदान्वयाभिधे । ख्याते सरस्वनीगच्छे बला-कारे गणे शुभे ।। २ ।। तस्मिन्नाचार्यमालास्ति जिनसूत्रेण गुम्फिला । तस्यामेको मणिः संप्रत्याचार्यः शांतिसागरः ।। ३ ।। कलिकालंकनेताऽसौ मुनिमार्गस्य दर्शकः । चारित्र चक्रभृन हयप्यकिञ्चनो दिगम्बरः ।। ४ ।। चतुःसंघकधौरेयः नापट्टे वीरसागरः ।। मम दीक्षागुमर्जीयात् नहात्रतप्रदायक: ।। ५ ।। ज्ञानमत्याख्ययैषाहनायिका भूबि विधता । चतुरनुयोगवार्धावावगाहनतत्परा ।। ६ कष्टसहस्रीनाम्नाटसनलीग्रन्थ भयमुम् । अनूद्याध्यात्मग्रन्थ श्वानृदितो मातृभाषया ।। ७ ।। वीराब्दे द्वयधिक पंचविशे चैत्रेऽसिते शुभे । नवम्यां च तिथी क्षेत्र कमजाङ्गलदेशके ।। ८ ।। हस्तिनागपुरे नीर्थे शांतिनाथजिनालये । शास्त्र नियमसारस्यानुवादः पूर्णतामगात् ।। ६ ।। यावत्कं जैनधर्मोऽयं वर्नने भवि सौख्यदः । तावत्कं सानुवादोऽयं ग्रंथो जगति विद्यताम् ।।१०।। स्वात्मसौख्यामृतं महय पठितृभ्योऽपि सत्वरम् । दद्यात् बोधि समाधि च गांतिमात्यंतिकीमपि ।।११।। ।। इति शं भूयात् ।।
SR No.090308
Book TitleNiyamsar
Original Sutra AuthorKundkundacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1985
Total Pages573
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy