Book Title: Niyamsar
Author(s): Kundkundacharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

View full book text
Previous | Next

Page 550
________________ परिशिक्ष श्री पदमप्रभमलधारिदेव द्वारा रचित कलशकाव्य (विशेष काव्य) पद्मप्रभस्तुति१. जयति विदितगात्रः स्मेरनीरेजनेत्रः, सुकृतनिलयगोत्रः पंडिताम्भोजमित्रः । मुनिजनवनचैत्र: कर्मवाहिन्यमित्र., सकलहितचरित्रः, श्रीसुसीमासुपुत्रः ।।६।। २. मदननगरदाः कांतकायप्रदेशः पदविनतग्रमीण: प्रास्तकीनाशपाशः । दुरघबनताशः कीर्तिसंपूरिताश: जयति जगदधीशः चारुपद्मप्रभेशः ।। ५.० ३ ।। ३. पद्मप्रभाभिधानोदसिधुनाथसमुद्भवा । उपन्यासोमिमालेयं स्थंयाच्चेतमि सा मताम् ।।३।। नेमिनाथ स्तुति ४. शतम्यणतपूज्य: प्राज्यसद्वोधराज्य: स्मरगिरिगुरनाथ: प्रास्तदुष्टाघयूथः । पदनतवनमाली भव्यपद्मांशुमाली दिशतु शमनिशं वा नेमिरानंदभूमिः ।।१३।। जगदिदमजगच्च ज्ञाननीरेसहान्तभ्रमरवदवभाति प्रस्फुटं यस्य नित्यम् । तमपि किल यजेहं, नेमितीर्थकरेशं जलनिधिमपि दोभ्या॑मुत्तराम्युलवीचिम् ।।१४।। ६. लोकालोकनिकेतनं वपुरदो ज्ञानं च वस्य प्रभो स्तं शंखध्वनिकंपिताखिलभुवं श्रीनेमितीर्थेश्वरम् । स्तोतु के भुवनत्रयेऽपि मनुजाः शक्ताः सुरा बा पुनः जाने तत्स्तवनैककारणमहं भक्तिजिनंदत्युत्सुका ।।३०७।।

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573