Book Title: Niyamsar
Author(s): Kundkundacharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan
View full book text
________________
५० ]
नियमसार __वीरजिन स्तुति---
७. जयति जगति वीरः शुद्धभावास्तमारः त्रिभुवनजनपूज्यः पूर्णबोधेकराज्य: नतदिविजसमाजः प्रास्तजन्मद्र बीजः समवसतिनिवासः केवल श्रीनिवासः ।।८।।
८. इत्थं बुद्धबोपदेशं जननमृतिहरं यं जरानाशहेतु
भक्तिप्रव्हामरेन्द्रप्रकट मुकूटसद्रत्नमालाचितांन : । वोरात्तीर्थाधिनाथादुरितमलबुलम्वातविध्वंसदक्षं एते संतो भवाब्धेरपरतटममी यांति सच्छीलपोताः ।।६।।
- जिनेंद्रदेव की स्तुति के अनेक लोक हैं उनमें से यहां एक देते हैं
६. नानाननन राधिनाथविभवानाकर्ण्य चालोक्य च
त्वं क्लिश्नासि मुधात्र कि जड़मते ! गुण्याजितास्ते ननु । तच्छक्तिजिननाथपादकमल दार्चनायामियं भक्तिस्ते यदि विद्यले बहुविधा भोगाः स्युरेते त्वयि ।।२९।।
आचार्यों के नामस्मरण
१०. सिद्धांतोद्घश्रीधवं सिद्धसेन, नर्काब्जार्क भट्टपूर्थाकलंकम् ।
शब्दाधीन्दु पूज्यपादं च बंद, तद्विद्याढ्य वीरवि व्रतीन्द्रम् ।।३।। ११. सकलकरणग्रामालम्बाद्विमुक्तमनाकुलम् ।
स्वहितनिरतं शृद्ध निर्वाणकारणकारणम् । शमदमयमावासं मैत्रीदयादममंदिरम्
निरुपममिदं बंद्य श्रीचन्द्रकीर्तिमुनेर्मनः ।।१०४।। १२. नमोऽस्तु ते संयमबोधमूर्तये, स्मरेभकुभस्थलभेदनाय वै ।
विनेयपंकेज विकासभानबे, विराजते माघबसेनसूरये ।। १०८।।

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573