Book Title: Niyamsar
Author(s): Kundkundacharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

View full book text
Previous | Next

Page 552
________________ परिशिष्ट [ પૂર્ १३. यस्य प्रतिक्रमणमेव सदा मुमुक्षोनस्त्यिप्रतिक्रमणमध्य गुमात्रमुच्चैः । तस्मै नमः सकलसंयमभूषणाय, श्रीवीरनंदिमुनिनामधराय नित्यम् । १२६ । इस काल में सच्चे मुनि हैं- १४. कोऽपि क्वापि मुनिर्बभूव सुकृती काले कलावप्यलं मिथ्यात्वादिकलंक पंकरहितः सङ्घर्म रक्षामणिः । सोऽयं संप्रति सुतदिति पुनर्देवैश्च संपूज्यते मुक्तानेक परिग्रहव्यतिकरः पापाटीपावक: ri १५. भावाः पंच भवति येषु सततं भावः परः पंचमः स्थायी संनिनायकारणमयं सम्यन्दृशां गोचरः । तं मुक्त्वाखिलरागशेषनिकरं वृद्ध्या पुनर्वृ] द्विमान् एको भाति कलौ युगे सुनिपतिः पापाटीपावकः ||२७|| इस काल में ध्यान शक्य नहीं तो श्रान करना चाहिये१३. असारे संसारे कलिसि पापबह न मुक्तिस्मिन्नजिननाथस्य भवति । अतोऽध्यात्मं ध्यानं कथमिह भवेन्निर्मलधियां निजात्मश्रद्धानं भवत्यहरं स्वीकृतमिदम् ॥२६४।। अध्यात्म से संयमरत्नमाला निकाली है- १७. अध्यात्मशास्त्रामृतवागराशेर्मोनां संयमरत्नमाला | बभूव या तत्त्वविद मुठे, सालंकृतिर्मुक्तिवधूधवानाम् ।। १८७ ।। आलोचना कामधेन् है- १८. आलोचना सननगुनात्मक या निर्मुक्तमार्ग फलदा यमिनामजस्रम् । शुद्धात्मतत्त्व नियताचरणानुरूपा स्यात्संयतस्य मम सा किल कामधेनुः ॥ १७२॥

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573