SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ परिशिक्ष श्री पदमप्रभमलधारिदेव द्वारा रचित कलशकाव्य (विशेष काव्य) पद्मप्रभस्तुति१. जयति विदितगात्रः स्मेरनीरेजनेत्रः, सुकृतनिलयगोत्रः पंडिताम्भोजमित्रः । मुनिजनवनचैत्र: कर्मवाहिन्यमित्र., सकलहितचरित्रः, श्रीसुसीमासुपुत्रः ।।६।। २. मदननगरदाः कांतकायप्रदेशः पदविनतग्रमीण: प्रास्तकीनाशपाशः । दुरघबनताशः कीर्तिसंपूरिताश: जयति जगदधीशः चारुपद्मप्रभेशः ।। ५.० ३ ।। ३. पद्मप्रभाभिधानोदसिधुनाथसमुद्भवा । उपन्यासोमिमालेयं स्थंयाच्चेतमि सा मताम् ।।३।। नेमिनाथ स्तुति ४. शतम्यणतपूज्य: प्राज्यसद्वोधराज्य: स्मरगिरिगुरनाथ: प्रास्तदुष्टाघयूथः । पदनतवनमाली भव्यपद्मांशुमाली दिशतु शमनिशं वा नेमिरानंदभूमिः ।।१३।। जगदिदमजगच्च ज्ञाननीरेसहान्तभ्रमरवदवभाति प्रस्फुटं यस्य नित्यम् । तमपि किल यजेहं, नेमितीर्थकरेशं जलनिधिमपि दोभ्या॑मुत्तराम्युलवीचिम् ।।१४।। ६. लोकालोकनिकेतनं वपुरदो ज्ञानं च वस्य प्रभो स्तं शंखध्वनिकंपिताखिलभुवं श्रीनेमितीर्थेश्वरम् । स्तोतु के भुवनत्रयेऽपि मनुजाः शक्ताः सुरा बा पुनः जाने तत्स्तवनैककारणमहं भक्तिजिनंदत्युत्सुका ।।३०७।।
SR No.090308
Book TitleNiyamsar
Original Sutra AuthorKundkundacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1985
Total Pages573
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy